________________
गा० ८१-इंदमह-इंदमह-इन्द्रमह ।
इंदोवत्त-इंदोवत्त, इंदोवउत्त-इन्द्रोपगुप्त । इंदगाई-इंदगावी-इन्द्रगो। इरमंदिर-इरमंदिर-इरमन्दिर-इरायां भूमौ मन्दं मन्दम् ईर्ते-गच्छति-ईरा+
मन्द+इस+अ-इरमन्दिर-पा० ।
इरस्य जलस्य मन्दिरः-इरमन्दिरः । 'मन्दिर' शब्दो गृहवाची अथवा समुद्रवाची । उष्ट्रस्य उदरे बहुजलं वर्तते इति सर्वत्र प्रसिद्धिः । गा. ८२-इंदट्ठलअ-इंदुट्ठलअ-इन्द्रोत्थलक । नु उत्स्य-स्थानांतर
उत्थापन. इंदमहकामुअ-इंदमहकामुअ-इन्द्रमहकामुक-इन्द्रमहं कामयते इति इन्द्र
महकामुकः । इन्द्र+मह+कम+उक । कम कान्तौ । कान्तिः अभिलाषः।
५।२।४०। मामधान. शेष. इल्ल-इल्ल-ईल्ल-ईम् लक्ष्मी लुनाति ईल्ल-इल्ल-षो.
इलति-इल्ल-पृषो० । इल गति-स्वप्न-क्षेपणेषु ।
आर्द्र-अल्ल-इल्ल-षो. गा० ८३-इल्ली-इल्लि-इलि-षो०-इलति प्राणिनः क्षिपति । इल्+इ=इल गतौ । पीडयति प्राणिनः-पीडि-पीलि-हल्लि-षो० (७|० ६०७) पीड्+इ ।
पीड् गहने-कष्टे | . गा० ८४-ईस-ईस-ईषा-ईषति इति ईषा, “ईषा लाङ्गलदण्ड:"-24भ२० अमि०यि०
_ “इषीका वा ईषीका तृणशलाका” (७० ४८) "ईषिका काष्ठलोहादिमयी शलाका" समि० यि ईष् उच्छे । ईसअ-ईसअ-ऋश्यक । “ऋश्यते इति ऋश्यः हरिणः प्रायो मृदुशृङ्गः” ।
ऋशक्य+क । ऋशं गतौ स्तुतौ वा ।-उ० ३११ ममि. थि०
અમર૦ ईसअ-ईसअ-ईशक-ईश+क-ईसअ । ईष्टे ईशः । ईश+अ । ईशू ऐश्वर्ये ।
ईसिय-ईसिय-ईसित-ईश-ईस्+इ+त । ईसिय । गा० ८५-उंड-उड्डु-उद्र ।-षो० (3||० ३८८) ।
ऊर्ध्व-उड्ढ-उंड ।।
ओड-उड्ड-उंड । ओड्र-। मोहना२. उच्छु-उच्छु-उच्छु । उच्छति इति उच्छु, उच्छ+उ । उच्छ विवासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org