________________
गा० ७७-आरेइय-आरेइय-आरेकित, आरेचित ।
आवट्टिया-आवट्टिया-आवर्तिता, आवर्तिका । आ+वृत् । वृत् वर्तने । आविअज्झा-आविअज्झा, आपियज्झा-आप्रियध्या । आ समन्तात् प्रियं
ध्यायति या सा-आ+प्रिय+ध्या+अ+आ । ध्ये चिन्तायाम् । गा० ७८-आइप्पण-आईपण-आदीपन ।
आवडिय-आवडिय-आपतित । गा० ७९-इग्ग-विग्ग-विग्न । विजू+न-विज् भय-चलनयोः ।
इन्भ-इब्भ-इभ्य । इभं हस्तिनम् अर्हति-इभ्य-इब्भ । इंगाली-इंगाली, इंगालिआ-अङ्गारिका-८।१।४७ “अङ्गारिका तु इक्षुकाण्डे"
-म सने० । इक्कुस-इक्कुस-ईकोश । ईः लक्ष्मीः तस्याः कोशः । “कोशः कुड्मलम्"
-(SI० ५२८) इरिण-इरिण-इरिण । ऋ+इण (G||. १८५) ऋ गतौ ।
इरिण-ईरण-ईरण-येन जनः ईर्यते प्रेयते तत् । इरिण-ई+अन षो० सराव। लि२९य. हिरण्यं कस्मात् १ ह्रियते आयम्यमानम्...हियते जनात् जनम् इति वा-यास्कनि० ।
इदंड-इदंड-इदण्ड । इ. कामदेवः तस्य दण्डः । गा० ८०-इक्कण-इक्कअण-विक्कजण-वृकजन । वृक-विक-विक+जन-विक्कजण
इक्कजण-इक्कण । निधटुमा तृतीय अध्यायमा वृक शहने योरना पयायमा બતાવેલ છે.
एकम्-एकागारम् अजति एक+अजन=एकाजन-इक्काअण-इक्कण । "एकागारिकः चौरः"-सभ२०, अमि० यि० । इराव-इरावय, एरावय-ऐरावत । एरावय-इरावय-इराव । इरावति अब्धौ
जातः ऐरावतः-सम२० समि० यि० । -५२भामा लाथा-या घ।
છે, ત્યાં ઈરાવતી નદી પણું છે એટલે આ શબ્દને સંબંધ . शिवता' नही साथे असमत श. इग्घिय-इग्घिय-जिवित-गधाये-धार-निहित-मत्सित. इरिया-इरिया, अआरिआ-अगारिका-पी० इंघिय-इग्घिय-जिप्रित । जिघ्रित-इग्घिय-इंघिय । इंदग्गि-इंदग्गि-इन्द्राग्नि । इन्द्रः मेघः तस्य अमिः । इंदग्गिधूम-इंदग्गिधूम इन्द्राग्निधूम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org