________________
36
गा० ७२-आयासलव-आयासल्य-आकाशलप-भाभा यांटेदु-दरतु घर
ली+अ-लय । ली लेषणे । आयासतल-आयासतल-आकाशतल ।
आणंदवड-आणंदवड-आनन्दपट । गा० ७३-आवि-आवइ-आपत्-८।४।४००।-दु:५.
आवि-आवि-आविस्-प्रगट हो. आल-अल्ल-आई।
आल-आवाल-आल । आ+वल्+अ । बल् संवरणे । “आवलते
बहिनिर्गमाद् अम्भः अत्र"-अभ२०, अलि यि । आअ-आअ-आयत-सांभु.
आअ-आअ-अयस्-वाद षो० गा० ७४-आणिय-आणिय-आनीत । आ+नीत-नी+त । णी प्रापणे ।
आणिय-आअणिअ-आगणित । आ+गणित--गण+इत-गण संख्याने । आढिय-आढिय-आइत-८1१1१४3 । . आहुड-आहुड-आहोड । आ+होड-हुड+अ=13. हुड गतौ । गु० मा.
हाउ २७वी. गा० ७५-आअल्ल--आअल्ल-आकल्य- पृषो० "कल्यः निरामयः” अभ२०
. समि० वि० आअल्ल-आचाल्य । आराडि-आराडि-आराटि-आ+रट्+इ-उ० ११८ मनिक थि० रद्
परिभाषणे । आरद्ध-आरद्ध-आरब्ध । गा० ७६-आरण-आरण-आवरण । आ+वृ-अन-आब्रियते वपुः अनेन-ढाल
अथवा आब्रियन्ते दन्ता अनेन-18, वृ आवरणे । आविय-आअविअ, आपविअ-आप्रवित । आ+g+इत-आ+पविअ
आअविअ-आविय । प्रु गतौ । . आउर-आउर-आतुर, आपूर। आहित्थ-अहिअत्थ-अहितस्थ । -अहित+स्थ-अहिते तिष्ठति अहितस्थ ।
अहित+स्था-अ । स्था गतिनिवृत्तौ । आ+अहिअत्थ-आहित्थ । आधिस्थ-आधौ तिष्ठति-आधिस्थ-आहित्थ । “आधिः मानसी व्यथा"
सभ२० “आधिः रुजाकरः” अनि यि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org