________________
30
आवाल, आवालय-आवालय-आलवाल । आप्+आल-आवाल-(षो०)
"वृक्षसेकार्थ तले द्रवतः अम्भसः स्थानम्-"आलवालं विदुर्धीरा धारणं द्रवतोऽम्भसः । मुनिश्च-“अपां धारणम् आधारः तदल्पं च आलवालकम् । आलूयते खन्यते आलवालम् । आवलते बहिर्निर्गमाद्
अम्भः अत्र आवालम् ।"-अमर० अभि० चि० । आडोविय-आडोविय-आटोपित । आ+टुप्+अ । आटोपनम् टुपः सौत्रः
प्रा० सौ०-आटोपः--मलिक यि । पर्याय-आवेश, आटोप, संरम्भ । आराइय-आराइय-आरात । आ+रा++अ । रा आदाने । गा० ७१-आरंभिअ-आरंभिअ-आरम्भिक । आरम्भ+इक-आरम्भिक-म भने
भनी समानताने सीधे आरामिक-आरंभिअ । “आरामः स्याद् उपवनम्”अभ२०, अभि० यि। आइसण-आइसण-आदिशन । आ+दिशन, दिश+अन । दिशु अतिसर्जने ।
आवुसन-आइसण-पो० । आ+वुस्+अन । वुस् त्यागे । आलीवण-आलीवण-आदीपन । आडीवण-आलीवण-आ+दीपन-दीप् +
अन । दीप दीप्तौ । आवरेइया-आवरेइया-अपरेचिक्का, आपरेचिका-षो० अप+रिच्+अक ।
रिच विभाजने । गा० ७१-वृत्ति-[आ+इग्घ्-आ+जिघ्र-आजिप्रति ।
आ+होड्-आ+होड्-आहोडते । आ+संघू-आ+शङ्क-आशङ्कते । आ+अड्ड-आ+अड्ड-आअड्डति । आ+उड्ड-आ+ब्रु-आब्रुडति । आ+रोल्-आ+रोट्-आरोटति-आरोडति-आरोलई । आ+यंबू-आ+कम्प-आकम्पते-आअंपते-आयंबइ । आ+यज्झ--आ+ईजते-आइज्जइ-आयज्झई-पृषो. आ+ढव-आ+रभ्-आरभते-आडभइ-आढवइ-पृषो. आ+लिहू-आ+लिख-आलिखति । आ+यंछ-आअञ्छति-आयंछई-पृषो. आ+रोअ-आ+रोचते-आरोअइ आ+ढप्प्-आरभ्यते-आडब्भइ-आढप्पइ-षो०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org