________________
३७
आमोरअ-आमोरअ - आमोरक । आ+मुर् + अक - आमोरक । मुर संवेष्टने । आहुंदुर- आसुंदर - आसुन्दर । आ+सुन्द्+अर । " सुन्दिः सौत्रः शोभायाम्” प्रा० सौ० उणादि ३९७. आ समन्तात् सुन्दति इति आसुन्दर:- आहुंदुरપૃષો
गा० ६७ - आरनाल - आरणाल-वारनाल । वारिणा जलेन युक्तं नालं यस्य तत्वारनाल - आरनाल - पृष० वना सोय.
आसियअ-आसियअ - आसितक । आ + असित - आसित+क । असित- अणु . अयस्-आयसिक-आयसिअ । आयसिअ शहभांसि भने यो व्यत्यय अश्वामां आवे तो आसियअ ।
आसक्खअ-आसक्खअ - आसाख्यक । आ+सा+ख्या + अक । ख्या प्रकथने । आ समन्तात् साम् लक्ष्मीम् आख्याति - आसाख्यक - (पृषेो० ) आमलय- आमलय- आमलकाना खार भेषु गो.
गा० ६८ - आअड्डिय-आयड्ढिय - आकड्ढिय - आकृष्ट 1 ८।४।१८७। आ+कृष्- आ+कडूढ = आयडूढ । आऊडिय-आऊडिय- आजुडित । आ + जुड्+इत । जुड
आद्यूतिक- आ + द्यूत+इक = आद्यूतिक - ( पृषे1० ) । आलंकिय-आलंगिय-आलङ्गित । आ+लङ्ग्+इअ । लङ्ग गतौ ।
गु० भा० तंगड.
आमंडण - आमंडण - आमण्डन । आ मण्डयते गृहं येन तत् । आ+मण्ड्+ अन । मण्ड् भूषायाम् ।
आ+यड्ढ+इअ
गा० ६९ - आरोग्गिय - आरोग्गिय - आरोग्यित । आरोग्य +इत । आरोग्यं यस्मिन् अस्ति तत् ।
आसीवय- आसीवय- आसीवक । आ+सिव् + अक - ( पृषे 1० ) सिवू उतौ । आहुडिय - आहुडिय - आहुडित । आ+हुड+इ+त । हुड् गतौ अथवा निमज्जने । (पृष०)
आसरिअ - आसरिअ - आसरित । आ+सृ+अ=आसर+इत । सृ गतौ । (पृषेा०)
। आ - ( ईषत् ) तापल - आताप+ल=
गा० ७०--आयावल - आयावल - आतापल आतापल । ल स्वार्थिक आताप+लव आतापल (पृषे10)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org