________________
गा० ६४-आणाई-आणाई-आनादी । आनदति आनादिन् । आ+नद्इन् ।
नद अव्यक्ते शब्दे ।
आतावी-आतावी-आतापी । आतपति-आतापिन् आ+तप्+इन् । तपू संतापे । अमर० अभिचि० । आतापी-आतावी। त अनेन नी विपिनी समानताने सीधे-आनावी-आणाई । आणव-साणुवअ-श्वानोपग-श्वानम् उपगच्छति इति श्वानोपगः श्वान-त.
५ नारे।--त। पासे नारे।-उप+गम्+ड=उपग श्वान+उपग । साणूव, साणव-श्वानपक् । हाणूव-आणूव (पृषो०) श्वानं पचति
श्वानपक् 'श्वपच'ने। पाय श६ छ. . आयडूढी-आयड्ढी-आकृष्टि । आ+कृष्+ति । कृष् बिलेखने । आ+कड्ढ
आ+यड्ढ+३=आयड्ढी-८।४।१८७। आमोय-आमोय-आमोद । आ+मोद-आमोद-मुद्+अ । मुद् हर्षे ।
आलंब-आलंब-आलम्ब । आलम्बतें इति, आ+लम्बू+अ । लम्ब् अवलंसने । गा० ६५-आलत्थ-आलस्थ-आलस्त । आ+लस+त-आलसति । लस श्लेषण
क्रीडनयोः । ५।२।९२। “लासको मोरः” हैम अने । आसय-आसय-आसद । आ+सद्+अ । पर्याय श६ आसन्न-सद् धातु । आयाम-आयाम-आयाम । आलील- आलील-आलील । आउर-आउर-आतुर ।
आउस-आउस-आपुस । आ+पुस्यति-आपुसू+अ=आपुस । पुस् विभागे । - आपुस्+अ-आपुस-पुस्-शुद्धौ । 'प'ने सा५. गा० ६६-आसंग-आसंग-आसङ्ग । आ समन्तात् संगच्छन्ते जना यस्मिन् स
आसङ्गः वासगृहम् । आ+सम्-गम्+ड । आसवण-आसवण-आस्रवण । आ समन्तात् स्रवन्ति गच्छन्ति लोका यस्मिन्
तत् आस्रवणम्-वासगृहम् । आ+सु+अन । सु गतौ
आश्रयण । आश्रयन्ति लोका यस्मिन् तत् आश्रयणम्-आसवण (पृष।०) आ+श्रि+अन । श्रि सेवायाम् । आलयण-आलयण-आलयन । आ समन्तात् लीयन्तें लोका यस्मिन् तत्
आलयनम् आलयशब्दवत् अयं शब्दः वासगृहपर्यायः । आ+ली+अन । ली गती अथवा ली आश्लेषे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org