________________
૩૫
शुभ्+ड । अलम् एव आलम् । “अलं तत्पुच्छकण्टकः"-मलिया ।
अल-पीछीनी मां-in. आणिक्क-आहणिक-जाभनिक । जाभनिक-जाहणिक्क-आहणिक्क-आणिक्क
षो । जभ-जाभ+अन+इक । जम् मैथुने ।
ગુજરાતી ભાષાની બોલી કાઠિયાવાડી ગોહિલવાડી ભાષામાં કેઈને ગાળ દેતાં “તારી માને આણે શબ્દ વપરાય છે, તેની સરખામણી ગાળ શબ્દ સાથે કરવા જેવી છે.
आअल्ली-आअल्ली-आवली । षो० गा. ६२-आहच्च-आहच्च-आहत्य । सरमावे! कणेहत्य, मनोहत्य-३।१।६। आणुअ-आणुअ-आणुक-आ समन्ताद् अणति शब्दं करोति तद् आणुकम् ।
अण्+उक । अण् शब्दे । सरभाव। आनन । आउल-आउल-आकुल । आकोलति आकुल । आ+कुलू+अ पृषी । कलू
संस्त्याने संस्त्यान-श्यामां सारी शत थी गयेस... आवंग-आबङ्ग-आबङ्ग-आप्+अङ्ग-आपः अङ्गे यस्य स आबङ्गः। अथवा
अपामार्ग-अवामग्ग-पृषो० । आमोड-आमोड-आमोद । आमोदते येन स आमोदः, आ+मुद्+अ । मुद्
हर्षे । गु०मा० समो-स्त्रीमा माथाना वाजने। अमोडी वाणे छे. आमेल-आमेल-आपीड । आवील-आमेल-८।१।१०५ तथा ८।१।२३४ गा०६३-आरिल्ल-आरिल्ल-आरिल्ल । आरात्+इल्ल=आरिल्ल-पृष।०८।२।१६३ आरोह-आरोह-आरोह । आरा+ऊधस्-आरोधस्-आरोह-आरायुक्त-१९||
२, ऊधसू-आऊ-स्तन । आफर-आफर-आपण । पणः द्यूतम्-सम२० मभिधा. पण+अ । पण
व्यवहार-स्तुत्योः । आगत्ती-आगत्ती-आकातु । आ+कातु-आकातु, आकातु-आगातु तथा
आ+कर्त-आकर्त आकर्त-आगत्त । कातु, कर्त, काट, खात सामया શબ્દો નિકતમાં કૂવાનાં નામો બતાવતાં “નિઘંટુમાં તૃતીય અધ્યાયમાં બતાવેલા છે.—
आ+गुप्ति आगुप्ति-आगत्ती । (पृष।०) आसंघा-आसंघा-आसंगा-आ समन्तात् संगः यस्यां क्रियायाम् सा
आसंगा (षो.) आविद्ध-आविद्ध-आविद्ध । आ+विध्+त--आविद्ध । विध् विधाने । इट्
આગમ અનિત્ય હોય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org