________________
३४
असंगिक-अ+संग+इक । संगमा नही २९ मे-य. गा० ५६-अवरज्जो-अवरज्जो-अपरयो । अपर-यो । घो-हिस.
अपराध-अपर+अद्य-सीमा मेटले मास मथवा आवती स. अलिअल्ली-अलिअल्ली-अलि+काली-मम पाणी ४२तूरी सने
लभ । मे। पाच-पृषो. 24241-अरि+दलिन् अथ।
अरिदारिन् । सराय।-'अरिअल्ली' गा० ५७-अहिहर-अहिहर-अहिगृह । अहि+गृह-सापनु ५२-सानु माहिर
. अथवा सापना २।३. अहिलिय-आहिलिय-आहिलित । आ+हिलित-हिल+इ+त। हिल हावकरणे। आहेडित-आ+हेडित हेड्+इ+त । हेड् अनादरे षो० आहेलिय
अहिलिय। अइगय-अइगय-अतिगत । अति+गत । गम्+त । गम् गतौ । गा० ५८-अइरागी-अइराणी-अतिराज्ञी । अतिशयिता राज्ञी । गा० ५९-अणुसंधिय-अणुसंधिय-अनुसंहित । अणुसंधिय-अनु+सम्+धा+इय |
અનુસંધાનવાળું-નિરંતર ચાલતું. अविहाविय-अविहाविय-अविभावित । अ+वि+भावित ।-वैभव-धन गर्नु
अ+विभव+इत-पृष। “वित्तं...विभवः'- -4म३० अभिधा० अक्खणवेल-अक्खणवेल-अक्षणवेला । अ+क्षण+वेला-उत्सवनी समय
नही-होष. आक्षणवेला-आक्षण+वेला-आ+अक्ष+अन-अण । अक्षु व्याप्तौ संघाते च ।
मेगा थवानी वेणा-ये भेमा व्यापानी वे. गा० ६०-अकंडतलिम-अकंडतलिप-अकडत्र+रेप-अकडनरेप-अकडत्र:-कलत्र.. रहितः-स्त्रीरहितः, रेपः-कुत्सितः अकंडतलिम । “कडति माद्यति कडत्रम्"
भलिया. "रेपः क्रूरः विगर्हितः"-3 अने० अकडत्र+रेप-अकंडत+लेव
अकंडतलिम । -पृषी अनुस्वारने वधारे। गा० ६१-आहु-आहु-आहु । आहन्ति काकम् इति आहु-पृष। “घूकः काकारिः''
अमि०यिता० । आऊ-आऊ-आपः । याभिः जीवनं आप्यते-प्राप्यते ताः आपः । ७०
८३१ आप्+क्विप् । आप् व्याप्तौ आलास-आलास-आलाश । आलेन आशोभते आलाश । आल+आ+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org