________________
33
अहिपच्युइय-अहिपच्चुइय-अभिप्रत्युदित । अभि+प्रति+उत्+इत । इ गतौ। अच्छ-अच्छ-अच्छ । अअ-अअ-तत । त्यज-तज-तअ-अअ । -पृषे१० महिना तो सो५.
अट्ट-अट्ट-अट्ट-भसने. गा० ५१-अण्णी-अन्नी-अन्या-भही अण्णा ।
अत्ता-अत्ता-आत्मा।
अणिह-अणिह-अनिभ-अ याराना छे. गा० ५२-अरल-अरल-अरर । ऋ+अर Glo 3८७. ऋ गतौ ।
अलस-अलस-अलस । अविल-अविल-अविड । अवि+ड । अव+इ-अव रक्षणादौ ।
__अथवा अवीड ए०१०७ तथा ७११ ड स्वार्थि छ अवि तथा अवी એટલે પશુ. અભિધાનહૈમ અને अणुअ-अणुअ-अणुक । अण+उ+क । अग् शब्दे अथवा अन् प्राणने
8 ७१२ गा० ५३-अचल-अचल-अचल ।
अवड-अवड-अवट । अग्गिअ-अग्गिअ-अग्निक । अंग्+नि-3९॥० १७७. अग्रिक
.. अग्र+इक-अग्रिक पृषो० । अग् कुटिलायां गतौ गा० ५४-अत्थग्य -अत्थग्घ अस्थाह-अस्थाघ । स्थाघ-तल । स्था+घ ।
अस्थाह) Gen. १०८ स्था गति-निवृत्तौ । अ+स्थाघ-अतल । अज्जअ-अज्जअ-अर्जक “कुठेरके तु अर्जकः"-मनिधः । अल्लत्थ-अल्लवस्थ-अल्लस्थ-आर्द्रवस्त्र । व ने सो५
अल्लत्थ-अलहत्थ-अलहस्त । अल् भूषणादौ । हस्तम् अलति भूषयतिहना ५ पृषी० गा० ५५-आवण-आवहण-आवहन । आवहण-अवहण-अवण आ+बह+अन ।
वह प्रापणे गतौ-षो. अण्णअ-अण्णअ-तर्णक । तर्ण+क। तु+ण । तु-प्लवन-तरणयोः त ने सो५ अंतेल्ली-अंतेल्ली-अन्त+इल्ल-अन्त+इल्ल-अंतेल्ल+ई । असंगिय-असंगिय-अश्वाङ्गिक-अश्व+अङ्ग+इक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org