________________
૫૦
गा० १११ - उच्छल्लिय- उच्छल्लिय-उच्छल्लिक । उत्+छल्लि+क= उच्छल्लिकउच्छल्लिय । " त्वचि छल्ली " । अलिधा० गु० भा० छाल
उब्बिबल - ओबिंबल - अपबिम्बक । अप +बिम्ब+क - अपविम्बक - ओबिंबल उब्बिबल । स्वार्थि 'ल' । अपगतं बिम्बं प्रतिबिम्बं यस्मात् तत् - यां પ્રતિબિંબ ન પડે તે.
उद्धच्छिय-उद्धत्थिय - ऊर्ध्वस्थित । ऊर्ध्व+स्थित= ऊर्ध्व स्थित उद्धत्थियउद्धच्छिय-भुं रामेषु - टावेलु -यासता भाणुसने अलो शभवे। भेटते यालतो अटअवे. ऊर्ध्व-उद्ध । स्था+त । स्था गतिनिवृत्तौ । उज्जयि - ओजणिय - अपजनित । अप+जन् +इत ।
गा० ११२-उज्जीरिय-ओजीरिय- अपजीरित । अप+ज+इत-अपजीरिय-ओजीरियउज्जीरिय । नॄ जरसि ।
अप+धीर+इय= ओधीरिय उज्जीरिय-अवधीरणा- अवहेलना -अवज्ञा.
પૃષો
उज्जूरिय-उज्जूरिय- अपजूरित । अप+जुर+इत = अपजूरिय । जूर जरायाम् । उक्खंडिय - ओखंडिय - अपखण्डित | अप + खण्डित - अपखण्डित ओखंडिय - उक्खंडिय । अप+खण्ड् + इ । खण्ड् मन्थे । उच्छडिय - उच्छडिय - उच्छटित । उत्+शट्+इत । शट् रुजा -
-विशरण-गति
अवसादने ।
गा० ११३ - उज्जाणिय- ओजाणिय- अपयानित । अप + यानित - अपयानित - ओजाणिय - उज्जाणिव । अप +या+अन+इत । या प्रापणे । अपगतं यानम् अपयानम् । उवसग्ग-उवसग्ग-उपसर्ग । उप+सृज्+अ । सृज् विसर्गे उप्फुटिय-उत्फुटिय- उत्पुटित पृष० उत् + पुट्+इत - उत्पुटित । पुत्र संश्लेषणे
अवपुटित = अव + पुट्+इत ।
उज्जग्गुज्ज - उज्जकुजुअ- ऋजुकऋजुक । उज्जकुजुअ-उज्जग्गुज्ज । ऋजुक - ऋजुक - सरणमा सर-अकल्मष । पृषो०
-
गा० ११४- उद्धच्छवी - उद्धच्छवी - ऊर्ध्वच्छवी - ऊर्ध्वा ऊर्ध्व - अधु. ऊर्ध्व + छवि |
छविः यस्य ।
Jain Education International
उष्फुंकिया- उप्फक्किया- उत्फक्किका । उप्पक्किया- उप्फुंकिया पृषो० । उत्+फक्+ इ+का । फक्क् नीचैर्गतौ ।
उक्कासि उक्कासि उत्कासित । उत् + काश् + इत । काशू दीप्तौ । गु० ઉકાસવું–કઈ વાત ઊભી કરવી.
For Private & Personal Use Only
www.jainelibrary.org