________________
૫૧
उच्चारिय-उच्चारिय-उच्चारित । उत्+चार+इत । चर गति-भक्षणयोः । गा० ११५-उक्खणिय-उक्खणिय-उत्खनित । उत्+खन्+इत । खन् अवदारणे । उच्छुआर-उच्छदार-अवच्छदआर+अवच्छादकार । उच्छदार-उच्छुआर-पृषा०
अवच्छादस्य संवरणस्य कारः करणम् अवच्छादकारः-अव+च्छद्+अ ।
छद् संवरणे । कृ+अ+कार । कृ करणे । उज्जोमिया-उज्जमिया-उज्जोमिया-उद्यमिता । उत्+यम+अ-उद्यम+इत ।
यम् उपरमे । षो०
उज्जुमिता-उज्जोमिया-उद्युगिता षो०-गनी म-८।१।१९० उत्+युग+ इत । युग-धेांस.
___ उज्जोमिया-उद्योमिका-उद्+व्योमिका । षो. उल्लसिय--उल्लसिय-उल्लसित । उत्+लस्+इत । लस् श्लेषण--क्रीडनयोः उलुकसिय-उल्लकसिअ-उल्लकसित पृषो । उल्लकसित-उल्लकसिअ-उलुक
सिय । उल्लकसति अङ्गम् अनेन-"उल्लकसनं रोमहर्षणम्"-अलि. यि० । उल्लकस्+इत ।
उरुकसिय-उलुकसिय-उरुकशित । उरु+कशू+इत । कश् शब्दे । गा० ११६-उच्छेवण-उच्छेवण-उत्क्षेपण । उत्+क्षिप्+अन । क्षिप् प्रेरणे ।
यज्ञाग्नौ उत्क्षिप्यते यत् तत् उत्क्षेपणम् 'धी' अथवा 'आज्य' शब्द 'अज क्षेपणे गतौ च धातु हा शराये साधेस छ तेम सही उत् સાથેના લિધુ ઉપરથી “ધી” અર્થને ૩રક્ષેપણ શબ્દ સાધી બતાવેલ છે. उच्चंपिय-उच्चपिय-उच्चपित । उच्चपिय-उच्चंपिय ८।१।२६ उत्+चप्+
इत । चप् सान्त्वने। उवजंगल-उवजंगल-उपजङ्गल-उप+जङ्गल । जन्+गल (उणा० ४६७) ।
जन् प्रादुर्भावे । उप्पेहड-उप्पेहड, उप्पेसल-उत्पेशल । उत्+पेश+अ+ल । उत्+पिशू
पेशू । पिश अवयवे । उप्पेस+ड-उप्पेसड-उप्पेहड-उत्पेसक । षो. उत्+पेसू+अक । पेस गतौ ।
उप्पह+-उप्पहड-उप्पेहड-पूषो. उत्पथक । उत्+पथ+क-उन्मार्गगामी उल्हसिय-उल्हसिय-उत्हसित । उत्+हलस्+इत । लस् शब्दे ।
उल्लसिअ-उल्लसित-उल्हसिय । पो. उत्+लस्+इत । लस श्लेषण-क्रीडनयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org