________________
પર
उम्मच्छविअ - उम्मिअच्छविअ गुम्मिअच्छविअ मुग्धच्छवेिक । मुह-गुम्म्+ इअ = गुम्मिअ+छविअ - ८|४|२०७१
उम्मिच्छविअ - ऊर्मिच्छविक - उम्मच्छविअ - पृषो०
ऊर्मियुक्ता छविः यस्य सः । ऊर्मि+छवि + | "छवि: रुचि - शोभायाम् हैम अने० । " ऊर्मिः पोडा - जव - उत्कण्ठा - लेखा - प्रकाश-वीचिषु वस्त्रसंकोचलेखायाम्" हैम अने० ।
गा० ११७ - उज्जग्गिर- उज्जग्गिर - उजागर | उत्+जागृ । उत्+जग्ग+इर | जागृ निद्राक्षये । जागृ= जग्ग ८|४|८०|
उच्छुरण - उच्छुअरण - ( ८।१।१५) - इक्षुकरण । उच्छुरण+उच्छुरण । इक्षोः करणम् " करणं क्षेत्रम्" हैम अने० ।
उच्छुअरण-उच्छुअरण - इक्षुकरण । इक्षोः करणम् । उम्हाविय - उम्हाविय - ऊष्मापित । ऊष्मा + आपित |
उवललय - उवललय - उपललक । उपलल+क । उपलल्यते इति उपलल: स्वार्थिक क। उपलल्+अ+क । लल् विलासे ।
उलुहलिअ - उलुहलिय ( ओरु फलित + ) उलुहलिअ - अपरुक्फलित + अप+रुक् + फल +इत पृषो० नेने रुचि प्रमाणे इ भतु होय ते रुक् फलित, राने अपरुकुफलित-नेने रुथि प्रमाणे इज न सजे ते તૃપ્તિ વિનાના.
गा० ११८ - उग्गुलुंछिय- उग्गुलुंछिया- उग्गार - उग्गाल + उच्छिया- उग्गालुच्छिया उग्गुलुछिया ८|१| २६ । पृषो० । उद्गार + उच्छ्रिता - उद्गारोच्छ्रिता । उद्गारः उच्छ्रितः यस्यां क्रियायाम् सा उद्गारोच्छ्रिता - यामां उगाने विशेष વધારા હોય તે ક્રિયા.
उवएइया - उवएइया - उप + एतिका — पासे भावना पात्र. उसणसेण - उसणसेण - उषणसेन । उष् + अ = उषण | उष् दाहे-नी સેના દાહક છે તે.
उप्पिंगा लिया - उपिगालिया - उत्पिङ्गकारिका । उत्पिङ्ग+कारिका - आउने ने हाथमा रमाउवानी हिया. पिङ्गं बालक:- हैम अनेका०स० ।
जियो
गा० ११९ - उवकय-उवकय-उपकृत । उप+कृ+त । कृ करणे । उद्धच्छविय-उद्धच्छविय - ऊर्ध्वच्छविक ।
उत्तलहअ | - उत्तलहअ - उत्तलभज । भजति इति भजः, उत्तलस्य भजः । ओत्तलहअ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org