________________
·६२.]
देसीसह संगहे
ओलित्ती ओलिप्पत्ती असिदोसम्मि, ओक्कणी जूआ । ओझायं ओहट्टियं अन्नं पेल्लिय करेण जं गहियं ॥ १५९ ॥
ओलित्ती तथा ओलिप्पत्ती खड्गा
दिदोषः ।
यथा
ओलओ तथा ओलावओ श्येनः पक्षी । ओलओ अपलापः इति अन्ये । अत्र - ओह अवतरति । अयं धात्वादेशेषूक्तत्वान्नोक्तः । 'ओमाल
ओज्झर - ओसत्त' - शब्दा
'निर्माल्य
निर्झर - अवसक्त' शब्द भवा
इति
छुरिआओलित्ती असिओलिप्पत्ती ओक्कणी अ णववत्थे |
कह रिऊण तए जसं ओहट्टिअयं सिरिं च ओज्झायं ॥ १२४॥ (१५९) से ओलय ओलावया य, फलहऽग्गलाइ ओहडणी ।
ओलणी णववहुया, ओलइणी दइयभूया य ॥ १६०॥
ओलयणी नववधूः । ओलइणी दयितीभूता ।
नोक्ताः ।
ओहडणी फलहकार्गला ।
यथा
ओसुंखियं उत्प्रेक्षितम् । ओसरिrा अलिन्दः ।
[ ओलिप्ती
ओक्कणी यूका ।
ओज्झायं तथा ओहट्टियं अन्यं प्रेर्य
यत् करेण गृहीतम् ।
ओलणी ओलयणी रिऊण ओलयपिए रणे खग्गो ।
ओहडणिदीहअ ! तुह भडचडअओलावओ रुयावेइ ॥ १२५॥ (१६०)
ओसुंखियं च उपेक्खिए, अलिंदम्मि ओसरिआ ।
ओवलो अ बालायवम्मि, ओहाडणी पिहाणी ॥ १६९ ॥
Jain Education International
ओआवलो बालातपः । ओहाडणो पिधानी ।
For Private & Personal Use Only
www.jainelibrary.org