________________
ओसाणिहाण ]
यथा
ओआअवो अस्तसमयः ।
ओअट्टियं चाटु | ओलइथं अङ्गे पिनद्धम् ।
ओसुंखिय fपयं इंतं ओआवलं ओसरिं सरंतं च । ias faar जारं असई ओहाडणिं देइ || १२६॥ (१६१) heat a अत्थक्खणम्मि, ओअट्टियं च चाडुम्मि । ओअग्घियं ओसिंघियं, अंगपिणद्धम्मि ओलइयं ॥ १६२ ॥ ओअग्प्रियं ओसिंघियं घ्रातम् इत्यर्थः । 'ओसिंघिय' शब्दोऽपि देश्य एव
अनया तु भङ्गया निबद्धः ।
पढमो वग्गो
यथा
ण हु ओअग्घर कमलं ओलइअं न सहए जलदं पि । ओह ओअबे वि ओसिंघए ण सा असणं ॥ १२७॥ (१६२ )
ओलंपओ अ तवियाहत्थे, ओहीरिअं च उग्गीए । सुत्ते ओल्लरिओ, विहिकयम्मि ओसाणिहाणं च ॥ १६३ ॥
ओ ओ तापिकाहस्तः । ओहीरिअं उद्गीतम् |
" अवसन्नम् " [ ] इत्यन्ये । यस्तु 'ओहीरिअ' शब्दो निद्रार्थः स धात्वादेशेषूक्त इति नोक्तः ।
यथा-
अत्र
[ ६३
Jain Education International
ओल्लरिओ सुप्तः । ओसाणिहाणं विधिवदनुष्ठितम् ।
णिस ओल्लरणे ओसाणिहाणिअं किं पि तीइ जं तुमए । i far astes सा ओलंपयकम्मवावडा वि दिणे ॥ १२८ ॥
ओरुम्माइ - उद्वाति । ओहामइ - तोलयति । ओलंडर - विरेचयति । ओसुक्क -- तेजयति । ओग्गालइ - रोमन्थयति । औरसइ
अवतरति । ओअंदर,
१ ओट्टि मु. । २ ओसरइ पा. ।
For Private & Personal Use Only
www.jainelibrary.org