________________
६४ ]
देसीसहसंगहे
[ ओसा
मोद्दालइ-आच्छिनत्ति । ओअग्गइ-व्याप्नोति । ओहावइ-आक्रामति
ओवासइ-अवकाशते । ओअक्खइ-पश्यति । ओवाहइ-अवगाहते । एते धात्वादेशेष्वस्माभिरुक्ता इति नोच्यन्ते ॥ (१६३)
__ अथ अनेकार्थाः [ओकारादयः]-- णिसिजल-हिमेसु ओसा, सेवय-अपह-अबलेसु ओलुग्गो ।
ओआली असिदोस-ओली, ओलु अघडंत-मिच्छासु ॥१६॥ ओसा निशाजलम् हिमं चेति दृचर्था । ओआली खड्नदोषः पङ्क्तिश्चेति द्वयर्थ ओलुग्गो सेवकः निश्छायः निःस्थामा । ओलुटुं अघटमानम् मिथ्या च (१६४
चेति व्यर्थः । ओअल्लो पल्हत्थ-प्पकंप-गोवाड-लंबमाणेसु ।
ओरत्तो वि विदारिय-गविट-कुसुभरत्तेमु ॥१६५॥ ओअल्लो पर्यस्तः कम्पः गोवाटः ओरत्तो विदारितः गर्विष्ठः कुसुम्भलम्बमानश्चेति चतुरर्थः । । ___ रक्तश्चेति त्र्यर्थः ।। (१६५)
ओहट्टो ओसरिए अवगुंठण-णीवियासु च ।
गामेस-हरिय-आणा-बंधणखाएसु ओआओ ॥१६६॥ मोहट्टो अपसृतः अवगुण्ठनम् नीवी । ओआओ ग्रामाधीशः अपहृतः आज्ञा चेति व्यर्थः
हस्त्यादीनां बन्धनार्थ खातं चेति
चतुरर्थः ॥ (१६६) ओहारो कच्छवए अंतरदीवम्मि भागे य ।
ओवियं आरोविय-रुण्ण-चाडु-मुक्केसु हरिए य ॥१६७॥ ओहारो कच्छपः नद्यादीनामन्तीपम् । ओवियं आरोपितम् रुदितम् चाटु अंशश्चेति व्यर्थः । । मुक्तम् हृतम् चेति पञ्चार्थम् ।। (१६५ ओहित्थं च विसाए रहसम्मि वियारिए तह य । चंदण-सिलासु ओहंसो, ओसन्विअं असोह-सादेसु ॥१६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org