________________
ओलेहड ]
ओहित्थे विषादः रभसः विचारितं चेति त्र्यर्थम् ।
पढमो वग्गो
ओसिघियम्मि चंदणघसणसिलाए य ओहरिसो । craft rain अक्कममाणे य णायव्वो ॥ १६९॥
ओहरिसो प्रातः चन्दनघर्षणशिला च ओत्थरिओ आक्रान्तः आक्रममाणश्च ॥ (१६९) ओसाअंतो जिम्भालसम्म सीयंत सवियणेसुं च । ओसरो य अत्थे घराण वारिप्पवाहे अ ॥ १७० ॥
ओसाअंती जृम्भालसः सीदन् सवेदन | ओघसरो अनर्थः गृहवारिप्रवाहश्च ॥ श्चति व्यर्थः । (१७०)
मुह-कच्छ-आकिण्णेसु च ओसरिअं । ओहंपियं च ओरंपियं च अवकंत-णद्वेसु ॥ १७१ ॥
ओसरिअं अधोमुखम् अक्षिनिकोचः
आकीर्ण चेति त्र्यर्थम् ।
ओअग्गिअं अभिभूतम् केशादीनां
पुञ्जीकरणं च ।
१ काणेक्खि मु. 1
५
ओहंसो चन्दनम् चन्दनघर्षणशिला चेति द्वर्थः ।
ओसव्विअं गतशोभम् अवसादश्चेति द्वयर्थम् ॥ (१६८)
Jain Education International
[६५
चकारौ द्वयोरपि द्वयर्थतासूचकौ । यदाह – “ओहं पिय-ओरं पियशब्दौ नष्टे तथा आक्रान्ते” । [ ] न चात्र यथासंख्यभ्रमः 'ओपियं ओरंपियं' इति अन्योन्यपर्यायतया सर्वैरभिधानात् । भिन्नार्थानां हि अन्योन्यपर्यायत्वं न घटते इति । (१७१) ओअग्ग
अहिभूए साईपुंजकरणे य ।
अन्नास ते तहापरे अ ओलेहडो पवुड्ढे य ॥ १७२ ॥
ओपियं आक्रान्तम् नष्टं च । एवम् ओरंपियं ।
ओलेहडो अन्यासक्तः तृष्णापरः
प्रवृद्धचेति त्र्यर्थः ॥ (१७२)
For Private & Personal Use Only
www.jainelibrary.org