________________
.६६ ]
देसी सहसंग
चंदण - रजोग्गे ओवसेरं, ओहसियं अंसुअ-धुएसु । ओसिक्खियं च गमणव्वाघाए अरइणिहिए य ॥ १७३ ॥
ओवसेरं चन्दनम् रतियोग्यं चेति द्वयर्थम् ।
'चंदण - रइजोग्गे' इति समाहारद्वन्द्वः ।
ओहरणं विणिवाडणं अत्थस्सारोवणं चेय |
ओहसियं वस्त्रम् धूतं चेति द्वयर्थम् । उपहसितार्थस्तु 'ओहसिय' शब्दः संस्कृतभव एव ।
ओसिक्खियं गतिव्याघातः अरतिनिहितं च । (१७३)
ओहरणं विनिपातनम् असंभवतोऽप्यर्थस्य संभावनं च ।
अत्र बालइ छादयति प्लावयति च इति धात्वादेशेषूक्त इति नोच्यते ।
[ भोवसेर
इह च क्वचित् उकारस्थाने ओकारं पठन्ति ओकारस्थाने च उकारम् । तत्र विषयविभागो दर्श्यते—
परओ ठियसंजोए उकार - ओकारविणिमओ होइ ॥ ९७४ ॥
परतः स्थिते संयोगे उकार - ओकारयोर्विपर्ययो भवति । यथाउक्कंदो ओक्कंदी | उक्खली ओक्खली । इत्यादि । एतच्चोपलक्षणम् -इकारएकारयोरपि ॥ यथा - इल्लो एल्लो दरिद्रः । इत्यादि ।
Jain Education International
यत् अस्मराम 'ओत् संयोगे' [सि० हे० ८|१|११६] 'इत एद् वा' [ सि० हे० ८ । १ । ८५ ], 'ह्रस्वः संयोगे ' [ सि० हे० ८|१|८४ ] इति च ॥ (९७४)
इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ प्रथमः
स्वरवर्गः ॥
॥ ग्रन्था० ८०२ ॥
For Private & Personal Use Only
www.jainelibrary.org