________________
द्वितीयः वर्गः
संगृहीताः स्वरादयः शब्दाः इदानीं व्यञ्जनादयः संगृह्यन्ते । तेऽपि वर्गक्रमेणेति कवर्गादयो द्वयक्षरादिक्रमेण स्वरक्रमेण च प्रस्तूयन्ते
अन्धिकवड्डिया कत्ताओ, मूलए कंदी | कंतू कामे, कंची मुसलाणण लोहवलयस्मि ॥ १७५ ॥ कत्ता अन्धिका द्यूतकपर्दिका । कंतू कामः ।
कंदी मूलकशाकम् ।
यथा
मुसलमुहं कंची कच्छपएसो य कंदीहिं । कत्ताहिं बडुज्रयं रईइ कंतू अ सोहंति ॥ १२९ ॥ (१७५) कल्ला कविसं मज्जे, कलि-कल्लोला विवक्खम्मि | कच्चं कोडुंब कज्जे, कस्सो कच्छरो य पंकम्मि ॥ १७६ ॥
कल्ला तथा कविसंमद्यम् ।
'कल्ला' शब्द : 'कल्या 'शब्दभवोऽप्यस्ति स तु कवीनां नातिप्रसिद्धः ।
यथा
_________
कंची मुसलमुखे लोहवलयम् ।
कवयं भूमिच्छत्रम् यद् वर्षासु प्ररोहति । कलंबू नालिकाभिधाना वल्ली ।
यथा
पियकविसकच्छर ! तुमं कल्लं कसं व मुंच इमिणा हि । कल्लोलअकलि-कच्चअकोडुंबणं मुणिज्जइ न भेओ ॥१३०॥ (१७६)
कवयं भूमिच्छत्ते, गालियवल्लीइ य कलंबू ।
उवसप्पयम्मि कमिओ, कीडीभेए करोडी य ॥ १७७ ||
कली तथा कल्लोलो शत्रुः ।
कच्चं तथा कोडुंबं कार्यम् । कस्सो तथा कच्छरो पङ्कः ।
Jain Education International
कमिओ उपसर्पितः ।
करोडी कोटिकाभेदः ।
किं ते रिद्धिं पत्ता पिणा जे पणइणो वि ताविति । कवयकलंबू वरं कमियकरोडीण दिति जे छाहिं ॥ १३१ ॥ (१७७)
For Private & Personal Use Only
www.jainelibrary.org