________________
६८] देसीसहसंगहे
। कयलकयलं अलिंजरे, कंदलं कवाले, छुरीइ कट्टारी ।
कसरो अहमबइल्ले, कंटाली 'रिंगणीए य ॥१७८॥ कयलं अलिञ्जरः ।
कसरो अधमबलीवर्दः । कंदलं . कपालम् ।
कंटाली कण्टकारिका । कट्टारी छुरिका । यथा--
तुह सियकट्टारीफुट्टकंदलो बब्बरो कयलतुंदो । कसरो व्व सिद्धणरवइ ! लुढेइ कंटालिसंकुलणईए ॥१३२॥(१७८) कउहं णिच्चे, कणई लयाइ, कलहं च पडियारे ।
कक्किडम्मि करेडू, कवास-कविसा य अद्धजंघाए ॥१७९।। कउहं नित्यम् ।
करेडू कृकलासः, 'ककिंड' शब्दोऽपि कणई लता ।
देश्यः पर्यायमङ्गया तूपात्तः। कलहं प्रत्याकारः-असिपरिवार इति कवासो तथा कवि सा अर्धजङ्घायावत् ।
मोचकम्-इत्यर्थः । यथा
तुह जयसिरिकणईदुम ! कलहउग्गयखग्ग ! कउहं अरिणिवहो । अकवासो कविसं संभरइ करेडु ब्व बोरिवणं इंतो ॥१३३॥(१७९) किंसारुयम्मि कणिसं, कसिया कसई अ रण्णचारिफले ।
कविलो साणे, करमो झीणे, कडसी मसाणम्मि ॥१८०॥ कणिसं किंशारुः । धान्यशीर्षवाची तु । कविलो श्वा ।
'कणिस'शब्दः संस्कृतशब्दभवः। करमो क्षीणः । कसिया तथा कसई अरण्यचारीफलम्। | कडसी श्मशानम् । यथा
कसियाऽऽकुलम्मि गामे कसईकणिसेसु बद्धसंतोसो । अलस! न लज्जसि किं तं करमो कविलो व्य कडसीए ॥१३४(१८०) १ रिंगिणी' पा.। २ °रुवम्मि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org