________________
काउल्ल ] बिइओ वग्गो
[ ६९ कंटोल कंकोडं, करणी रूवे, करीसए कउलं ।
अयदव्वीइ कडच्छू, पहिय-गुहासुं च कंपड-कफाडा ॥१८१॥ कंटोलं कंकोडं । अन्योन्यविध्यनुवाद- | कउलं करीषम् तच्च गोमयखण्डम्
भावः द्वयोरपि देश्यत्वात् । तच्चूर्णं च । करणी रूपम्-आकार इत्यर्थः । एष - कडच्छू अयोदीं। यदि संस्कृते न दृश्यते तदा देशी । कंपडो पथिकः।
कफाडो गुहा । यथा
कंपडकरणीउ तुहाऽरिवहूउ करेण भुग्गकंटोलं । कड्दति कउलजलणा कओ कडच्छू कफाडम्मि ? ॥१३५॥(१८१) कमणी हिस्सेणीए, मुक्कतजाए करंजो य।
कज्झालं सेवाले, मालिय-वंसेसु कम्हिय-कलंका ॥१८२॥ कमणी निःश्रेणिः ।
कम्हिओ मालिकः । करंजो शुष्का त्वक् ।
कलंको वंशः । कज्झालं शेवालः । यथाकमणीकलंककज्झालिओ वि सकरंजओ वि धन्नो सि । उच्चतरुकुसुमगहणे कम्हिअ! तरुणीए छिप्पसि सया जं ॥१३६(१८२) कविडं च पच्छिमंगणं, उप्पलए कलिम-कंदोहा । कल्होडो वच्छयरे, बगम्मि कंडूर-काउल्ला ॥१८३॥ कविडं गृहपश्चिमाङ्गणम् ।
कलिमं तथा कंदोळं नीलोत्पलम् । कल्होडो वत्सतरः, वत्सतरी चेत् । कंडूरो तथा काउल्लो बकः । अकाकल्होडी।
रान्तककारादिशब्दप्रस्तावे आका
रान्तककारादेर्निवेशोऽर्थानुरोधात् । यथाकंदोदृच्छी कविडे उड्डियकंडूरकलयलं सोउं । कल्होडपायणमिसा सरं सकाउल्लकलिमं अहिसरइ ॥१३७॥(१८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org