________________
७० ]
देसी सहसंग
णालियरम्मि कडारं, संकुरए करिल्लं च । कव्वाडो दाहिणए हत्थे, चोरम्मि कलम- कुसुमाला ॥ १८४ ॥
कारं नालिकेरम् |
करिल्लं वंशाङ्कुरः । कव्वाडो दक्षिणहस्तः ।
यथा
कया कज्जवी तथा कतवारो तृणाद्युत्करः " कज्जवो विष्ठा" [ ] इत्यन्ये ।
कक्खडो पीनः । कर्कशवाची तु
संस्कृतभव एव ।
सेलम्म करिल्लकडारएस वावारिऊण कव्वार्ड ।
कुच्छिभरी हव तुमं मुंचसु कुसुमाल ! कलमत्तं ॥ १३८|| (१८४) पुंजे कयार- कज्जव - कतवारा, कक्खडो पीणे ।
तह य कलिंज - किलिंचा लहुदारू, कच्छुरी वि कविकच्छू ॥१८५॥ कलिंजं तथा किलिंचं लघुदारु | कच्छुरी कपिकच्छूः ।
"कोसलिया" [ ] इति आकारान्तमित्यन्ये । लकारस्य द्विर्भावे कोसल्लियं इत्यपि । 'कोसलिय 'श
यथा
मुण मणीउ कयारं कज्जवं इंदु बिसाई कतवारं ।
खलइ किलिंचे कक्खडथणिया कच्छुरिकलिंजछित व्व ॥ १३९ ॥ (१८५) कस्स-कोसलिया पाहुडे, कराली य दंतवणे |
कंकेल्ली य असोए, तुंबिकरंकम्मि कलवु- कुउआओ ॥१८६॥
कस्यं तथा कोसलियं प्राभृतम् ।
कराली दन्तपवनकाष्ठम् । कंकेल्ली अशोकवृक्षः ।
कलवू तथा कुउआ तुम्बीपात्रम् |
ब्दस्यात्र पाठोऽर्थानुरोधात् । एवमन्यत्रापि ।
[ कडार
कलमो तथा कुसुमालो चोरः । 'कलम' शब्दः संस्कृतसमोऽपि कवीनां नातिप्रसिद्ध इति निबद्धः |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org