________________
करमरी ]
बिइओ वग्गो
[ ७१
यथा---
कंकेल्लिलट्ठिकोअंडकस्सयं चूयबाणकोसलियं । उवणेइ वसंतसिरी जगजयकामस्स कामस्स ॥१४०॥ अज्ज वि को वि करालि ण करइ कलवूकरो तुमं भमसि । भिक्खू ! को तुह कुउअं पूरिस्सइ पिंडवाएण ? ॥१४१॥(१८६) णियरे कडप्प-कइयंका कइयंकसइ-कुक्कुरुडा।
विण्णाणे कंबर-कोत्थरा य, तरुणे कहेडो य ॥१८७।। कडप्पो कइयंको तथा कइयंकसई - कंबरो तथा कोत्थरं विज्ञानम् । तथा कुक्कुरुडो एते चत्वारः शब्दा । उदोतोर्व्यत्यये, कुत्थरं इत्यपि । निकरवाचकाः । कडप्पो 'कटप्र' । कहेडो तरुणः । शब्दभवोऽप्यस्ति । स च कवीनां नातिप्रसिद्ध इति निबद्धः । “कडप्पो वस्त्रैकदेशः" [ ] इति केचित् ।
यथा
अवकंबरय ! कहेडय ! कोत्थरकइयंकसेवणा लहसि । गुणकइयंकसई तह जसकुक्कुरुडं सिरीकडप्पं च ॥१४२॥(१८७) मज्जपरीसणभंडे करिया तह कोत्तलंका य ।
कण्णासो अंतम्मि, करंबे कक्कस-कक्कसारा वि ॥१८८॥ करिया तथा कोत्तलंका मद्यपरिवेषण. | कण्णासो पर्यन्तः । भाण्डम् ।
| कक्कसो तथा कक्कसारो दध्योदनः । यथा---
मयकोत्तलंकसउणं रच्छाकण्णासयम्मि दळूण । मणरुइयकक्कसआसवमयकरियं लहसि कक्कसारं च ॥१४३(१८८) दोवारियम्मि कंठिय-कडइल्ला तह अ कडअल्लो । कडअल्ली कंठे, कद्दमिओ महिसम्मि, करमरी बन्दी ॥१८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org