________________
७२]
देसीसहसंगहे
[ करअरी
कंठिओ कडइल्लो कडअल्लो एते त्रयो कडअल्ली कण्ठः ।
दौवारिकवाचकाः । 'कंठिय' इत्यत्र । कमिओ महिषः । टकारयुक्तं ठकारं केचित् पठन्ति । । करमरी हठहृता स्त्री। अत्र-- ___'कम्मणं वश्यादि । कलावो तूणः । कव्वाओ राक्षसः' इति 'कार्मणकलाप-क्रव्याद'शब्दभवत्वान्नोक्ताः । यथा---
कडइल्लाणं मझे कडअल्लो कंठिएण तोरविओ। कदमिओ व्व सरोसो करमरिकडअल्लियं लेइ ॥१४४॥(१८९) थूलंबरे करअरी, कडंतरं जुण्णमुप्पाई ।।
कच्छुरिअं ईसियए, कणोव उण्हतोयम्मि ॥१९॥ करअरी स्थूलवस्त्रम् । केचिद् अन्त्यरेफ- कच्छुरिअं ईर्षितम् । स्थाने डकारं पठन्ति ।
कणोवअं उष्णोदकम् , उदकमुपलकडंतरं जीर्णशूर्पाद्युपकरणम् । क्षणम् , तेन घृत-तैलाद्यप्युष्णं
कणोवअं । यथा
करअरिकडंतरपरिग्गहकहियसइत्तणाइ कच्छुरिए । सावजलं व विलोयणकणोव होइ दूसहं मूढ ! ॥१४५॥(१९०) कज्जउडो अ अणत्थे, कण्टयपोयम्मि कंटउच्ची य ।
कडिखंभो कडिहत्थे, करइल्ली मुक्करुक्खम्मि ॥१९॥ कज्जउडो अनर्थः।
कडिखंभो कटीन्यस्तो हस्तः । कंटउच्ची कण्टकप्रोतः।
"कटयाघातः" [ ] इति केचित् । करइल्ली शुष्कवृक्षः।
-
यथा
कज्जउडसील ! विरइयकडिखभो ! हिंड कंटउच्चिपओ !। करइल्लि व्व कढोरा ! ण तुमं सिविणे वि सा महइ ॥१४६॥(१९१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org