________________
कडंभु] बिइओ वग्गो
[७३ कल्लविय-कराइणि-करयंदी तिम्मियय-सिंबली-मल्ली ।
कंठे वत्थाईणं णिबद्धगंठिम्मि कंठकुंची य ॥१९२।। कल्लवियं तीमितम् । “विस्तारितम्" | करयंदी मल्लिका । [ ] इत्यन्ये ।
कंठकुंची वस्त्रादीनां कण्ठे निबद्धो कराइणी शाल्मलितरुः ।
प्रन्थिः । “कंठकुंची कण्ठे समुत्तुङ्गो कारायणी" [ ] इति केचित् । । नाडिग्रन्थिः” [ ] इत्यन्ये । यथा
अणुकरयंदिकराइणितलम्मि इयं अंसुकल्लवियअङ्गी । बंधेइ कंठकुंचिं तं ण सुहं धरम् बाहुम्मि ॥१४७॥ (१९२) सहियाइ कक्खडंगी, आउहभेए कडतला य ।
कण्णच्छुरी कुड्डगिलोइया य घरगोहियाए य ।।१९३॥ कक्खडंगी सखी।
कण्णच्छुरी तथा कुड्डगिलोई गृहगोधा । कडतला वक्रमेकधारं लोहायुधम् । । यथा--
जाणेइ कक्खडंगी कडतलवंकाई तुज्झ चरियाई । कण्णच्छुरिआलावं कुड्डगिलोइ च्चिय मुणेइ ॥१४८॥ (१९३) कण्णोइदिआ णिरंगी, मुयवहणे कंठमल्लं तु ।
कप्परिय-कडंतरिआ दलियम्मि, कडंभुरं च कुडकंठे ॥१९४॥ कण्णोढिआ नीरङ्गिका । कडंभुझं कुटकण्ठः-कुटस्येव कण्ठो कंठमल्लं मृतप्रवहणम् येन मृतकमु- - यस्य स 'कुम्भग्रीव' आख्यो भाह्यते । “सामान्येन यानपात्रम्" __ण्डविशेष इत्यर्थः । "कडंभुअं
[ ] इति केचित् । . घटस्यैव कण्ठः' [ ] इति कप्परियं कडंतरिक्षं च दारितम् । । शीलाङ्कः । यथादंतकडंतरिअअहर ! णहकप्परियअंग! मुंच कण्णोइहिं । तं चिय कडंभुअथणिं बच्च ण जा कंठमल्लजुग्गा सा ।।१४९॥(१९४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org