SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कडंभु] बिइओ वग्गो [७३ कल्लविय-कराइणि-करयंदी तिम्मियय-सिंबली-मल्ली । कंठे वत्थाईणं णिबद्धगंठिम्मि कंठकुंची य ॥१९२।। कल्लवियं तीमितम् । “विस्तारितम्" | करयंदी मल्लिका । [ ] इत्यन्ये । कंठकुंची वस्त्रादीनां कण्ठे निबद्धो कराइणी शाल्मलितरुः । प्रन्थिः । “कंठकुंची कण्ठे समुत्तुङ्गो कारायणी" [ ] इति केचित् । । नाडिग्रन्थिः” [ ] इत्यन्ये । यथा अणुकरयंदिकराइणितलम्मि इयं अंसुकल्लवियअङ्गी । बंधेइ कंठकुंचिं तं ण सुहं धरम् बाहुम्मि ॥१४७॥ (१९२) सहियाइ कक्खडंगी, आउहभेए कडतला य । कण्णच्छुरी कुड्डगिलोइया य घरगोहियाए य ।।१९३॥ कक्खडंगी सखी। कण्णच्छुरी तथा कुड्डगिलोई गृहगोधा । कडतला वक्रमेकधारं लोहायुधम् । । यथा-- जाणेइ कक्खडंगी कडतलवंकाई तुज्झ चरियाई । कण्णच्छुरिआलावं कुड्डगिलोइ च्चिय मुणेइ ॥१४८॥ (१९३) कण्णोइदिआ णिरंगी, मुयवहणे कंठमल्लं तु । कप्परिय-कडंतरिआ दलियम्मि, कडंभुरं च कुडकंठे ॥१९४॥ कण्णोढिआ नीरङ्गिका । कडंभुझं कुटकण्ठः-कुटस्येव कण्ठो कंठमल्लं मृतप्रवहणम् येन मृतकमु- - यस्य स 'कुम्भग्रीव' आख्यो भाह्यते । “सामान्येन यानपात्रम्" __ण्डविशेष इत्यर्थः । "कडंभुअं [ ] इति केचित् । . घटस्यैव कण्ठः' [ ] इति कप्परियं कडंतरिक्षं च दारितम् । । शीलाङ्कः । यथादंतकडंतरिअअहर ! णहकप्परियअंग! मुंच कण्णोइहिं । तं चिय कडंभुअथणिं बच्च ण जा कंठमल्लजुग्गा सा ।।१४९॥(१९४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016081
Book TitleDesi Shabda Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1974
Total Pages1028
LanguageGujarati
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy