________________
कणइल्ल
७४ ]
देसीसहसंगहे कणइल्ल-कीर-कुता सुगम्मि, कइउल्ल-कीलया थोवे ।
गुंजाए य कणेढिय-काहेणू-काइणीओ य ॥१९५॥ कणइल्लो कीरो कुंतो त्रयोऽपि शुक- । कइ उल्लं तथा कोलं स्तोकम् । वाचकाः ।
कणेड्ढया काहेणू काइणी त्रय एते
गुजार्थाः । यथा -
अग्गिकणकाइणीणं आसमकणइल्लपल्लिकुंताणं ।। कइउल्लं पि ण जागसि जमन्तरं तं कढिमित्तमई ॥१५०॥ कीलयमई कई जह काहेणुं सीयहारिणिं सिसिरे । तह कीरपाढगन्विय ! अविज्जमवि मनसे विज्जं ॥१५१॥(१९५) थवइम्मि कडइओ, कग्यायल-करघायला किलाडम्मि ।
कण्णोढत्ती-कण्णोच्छडियाओ दिनकण्णाए ॥१९६॥ कडइओ स्थपतिः ।
कण्णोढत्ती तथा कण्णोच्छडिया दत्तकग्घायलो तथा करघायलो 'किलाट' कर्णा-या भाषणार्थ परवाक्यं आख्यः क्षीरविकारः ।
गृह्णाति । यथा
कग्घायलं कडइओ परघरभुत्तकरघायलो कहइ । कण्णोढत्तिपियाए कण्णोच्छडिया ण सा वि संसेइ ॥१५२॥(१९६) कण्णाआसं कण्णंबालं कण्णस्स आहरणे ।
कण्णाइंधणं, इत्थ य कसणसिओ सीरपाणिम्मि ॥१९७।। कण्णाआसं कण्णंबालं कण्णाइंधणं कसणसिओ बलभद्रः । त्रयोऽप्येते कर्णस्याभरणे कुण्डलादौ वर्तन्ते । अत्र--
'करंजइ भनक्ति । कम्मवइ उपभुङ्क्ते । कमवसइ स्वपिति' इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org