________________
काहली ] बिइओ वग्गो
[ ७५ यथा--
भग्गं कण्णंबालं कण्णाइंधणपिए ! जइ तुह एक्कं । कसणसियस्स वि कण्णा कण्णाआसं तुहं दाहं ॥१५३॥(१९७) छिद्दम्मि कंठदीणार-कुडिय-कुणिया-कुडीर-कुच्छिल्ला ।
कणियारिय-कण्णस्सरिया काणच्छी, वई कलंकवई ॥१९८॥ कंठदीणारो कुडिया कुणिया कुडीरं कणियारियं कण्णस्सरियं काणच्छी कुच्छिल्लं एते पञ्च वृतिविवरार्थाः । त्रयोऽप्येते अन्योन्यपर्यायतया काणा
क्षिदृष्टवाचकाः । "कण्णोस्सरियं काणाक्षिदृष्टम्" [ ] इत्यन्ये ।
कलंकवई वृतिः । यथा
आवंति कंठदीणारएण कुडियभमिरा भुयङ्ग त्ति । " कुच्छिल्लपूरणे तं कण्णस्सरियाइं किं कुणसि ? ॥१५४॥ अज्जेय कलंकवई तुह पइणा णिक्कुडीरिया रइया । तुह कणियारियवित्तेहिं तेहिं कुणियासयं कयं तत्थ ॥१५५॥(१९८) जवणीइ कंडपडवा, कइलबइल्लो य सइरवसहम्मि ।
पासजुयलापवत्ते कडाहपलहत्थियं चेव ॥१९९॥ कंडपडवा यवनिका ।
| कडाहपल्हत्थियं पार्श्वद्वयापवर्त्तनम् ।। कइलबइल्लो स्वच्छन्दचारी वृषभः ।। यथा
कइलबइल्लो व्व तुमं घरा घरे किं भमेसि पिल्लज्ज ! ? । कंडपडवाइ मज्झे कडाहपल्हत्थिथं णियसु तिस्सा ॥१५६॥(१९९)
अथ आकारान्तककारादयः-- कावी णीला, काओ लक्खे, कालं तमिस्सम्मि । कारा कोणू लेखा, कारं कडुयम्मि, काहली तरुणी ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org