________________
७६ ] देसोसद्दसंगहे
[ कारिमकावी नीलवर्णा ।
कारा तथा कोणू लेखा । काओ लक्ष्यम्'-वेध्यमित्यर्थः । अन्ये कारं कटु । तु “लक्ष्यशब्देन यो येन गुणेन | काहली तरुणी। लक्ष्यते तैमुपमानभूतं पदार्थमाहुः" [ ]। कालं तमिस्रम् ।
यथा
हयकाविकाललहरीए विरहिकाराए चंदकाराए । मयरद्धयधाणुक्को काहलितणुकोणुकाय आहणइ ॥१५७॥(२००) कारिमं अवि कित्तिमए, कासारं सीसवत्तम्मि ।
काहारो परिखंधे, कासिज्जं कागथलदेसे ॥२०१॥ कारिमं कृत्रिमम् ।
काहारो परिखंधो जलादिवाही---कर्मकासारं सीसपत्रकम् ।
कर इत्यर्थः ।
कासिज्ज 'काकस्थल'अभिधानो देशः। यथा--
कासिज्जदेसलंटणकाहाराऽऽणिज्जमाणकणयाइं ॥ कासारं व बुहाणं अकारिमं देसि चालुक्क ! ॥१५८॥ (२०१) कायंदी काणद्धी परिहासे, काहिलो य गोवाले ।
धुत्त-असहण-धणूसुं कालय-कालिय-कालवट्ठाई ॥२०२॥ कायंदी तथा काणद्धी परिहासः । । कालवटुं धनुः । 'कालपृष्ठ'शब्दो यदि काहिलो गोपालः।
धनुर्मात्रवाची संस्कृते रूढस्तदा कालयो धूर्तः–ठक इत्यर्थः । संस्कृतभव ऎव, अन्यथा तु देश्य कावलिओ असहनः ।
एव । अस्माभिस्त्वनेकदेशीष्ववि
गानेन दर्शनादयं निवद्धः । १ म् वध्य पा. । २ तदुप पा । ३ °पत्रम् पा. । ४ एवायम् अ° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org