________________
किर ]
यथा
चय हरियं मज्झ मणं कालय ! का काहिलेहि काणद्धी ? | कार्यदी वि मयणो कावलिओ हण कालवद्वेण ॥ १५९ ॥ ( २०२ ) काणत्थेव विरलंचुकणे, कालिंजणी वि ताविच्छे | कार्यधुओ अ कार्यचुलो अ की मिंजलविहंगे ॥ २०३॥
काणत्थेव विरलाम्बुकणवृष्टिः । कालिंजणी तापिच्छलता । केचित्
बिइओ वग्गो
"कालिंजणं तापिच्छम् " [ ] इत्याहुः । " कालिज तापिच्छकुसुमम्" [ ] इत्यन्ये ।
यथा
किन्नं शोभमानम् ।
यथा
4
कालिज णिसामलघण काणत्थेवे रुयंति विरहिजणा |
रे कायंr ! कार्यचुलीइ सहिओ सि कूजसि तुमं ता ॥ १६०॥ (२०३) काकडो य फरुसे, कायपिउच्छा य कलेकंठी ।
कामकिसोरो अ खरे, कारंकडो—कप्रत्यये-कारंकडओ परुषः ।। कामकिसोरो गर्दभः ।
काय पिउच्छा कोकिला ।
Jain Education International
कार्यंधुओ तथा कार्यंचुलो कागिंजलाख्य: पक्षी । 'कामिंजल' शब्दोऽपि देश्यः एवं भङ्गया निबद्धः । एते त्रयोऽपि जलपक्षिविशेषवाचकाः ।
[ ७७%
अथ इकारान्तककारादयः
किन्नं सोहंतए, किरो कोले ||२०४ || | किरो शूकरः ।
-
साथ लियकिन्ना किरो व्व काकडअंग ! कत्थ तुमं ? | केह कलकाय पिउच्छा काम किसोरो कडुज्झुणी कत्थ १ ।। १६१ ॥ ( २०४)
१ कार्यवुलो अपा. । २ कामिंजुल मु. । ३ कालेज्जं मु. । ४ लयंठी पा. ।
५ कुह पा. ।
For Private & Personal Use Only
www.jainelibrary.org