________________
[६१
ओहाइअ ]
पढमो वग्गो ओहुडं विफलम् ।
ओसुद्धं विनिपतितम् । ओहुरं खिन्नम् ।
ओझरी अन्त्रावरणम् । "ओहुरं अवनतम् स्रस्तं च" इति अवन्तिसुन्दरी । यद् उदाहरति स्म"खणमित्तकलुसियाए, लुलियालय
वल्लरीसमोत्थरियं । भमरभरओहुरथं पङ्कयं व भरिमो मुहं
तीए ॥ . किं तं पि हु वीसरियं णिकित्र !
जं गुरुयणस्स मज्झम्मि । अहिधाविऊण गहिओ तं ओहुरउत्तरीयाए ?" ॥ [ ] ओवरो निकरः । 'क'प्रत्यये ओवरओ। ।
यथा
पहरओसुद्धहअओज्झरिओवरखलणओहुरा रणा रिउणो । तुह कुमरवाल ! ओहुडभुअदंडा जंति रण्णेमुं ॥१२२॥(१५७)
ओसित्तं ओलित्ते, अहिहए ओहुअ-ओग्गिअ-ओणुणया ।
ओइल्लं आरूढे, ओसीअ-ओहाइया य हेदृमुहे ॥१५८॥ ओसित्तं उपलिप्तम् ।
ओइल्लं आरूढम् । ओहुओ ओग्गिओ ओणुणओ एते । ओसीओ तथा ओहाइओ अधोमुखः। त्रयोऽपि अभिभूतार्थाः ।
यथा
ओइल्ले गयं ओग्गियगिरि मअओसित्तमुहं अण्ओसी । तइ ओहुअहरिचरिए ओणुणअओहाइया हुआ रिउणो ॥१२३॥(१५८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org