________________
देसीसहसंगहे
[ ओजल्लबलिए ओज्जल्लो, गज्जियम्मि ओअंक-ओज्जाया। दीहरमहुरझुणीए ओरल्ली, ओल्लणी सिहरणीए ॥१५४॥ ओज्जल्लो बलवान् ।
| ओरल्ली दीर्घमधुरध्वनिः । ओअंको तथा ओज्जाओ गर्जितम् । ओल्लणी मार्जिता । यथा-- ओजल्लभडओज्जायं करिओअंकं चं सुणिअ संगामे । ओल्लणिमहुरओरल्लीमुहला जे हुंति ते पुरिसा ॥११९॥ (१५४) ओसणं उव्वेयम्मि य, ओरिल्लो अइरकालम्मि । ओइढणं उत्तरीए, ओइत्तं ओइत्तणं च परिहाणे ॥१५५॥ ओसणं उद्वेगः ।
ओड्ढणं उत्तरीयम् । ओरिल्लो अचिरकालः।
| ओइत्तं तथा ओइत्तणं परिधानम् । यथा
ओरिल्लमयणवत्तओसणाइ ओइत्तणम्मि ल्हसियम्मि । परिहियं ओड्ढणं ओड्ढियं ओइत्तं तुज्झ दंसणतुराए ॥१२०॥(१५५) ओडड्ढं रत्ते, ओलत्थो दलिए, णयम्मि ओहत्तो ।
ओसन्नं तुडिए, ओरुंज ‘णत्थि'त्ति भणियकीलाए ॥१५६॥ ओडड्ढं रक्तम् ।
ओसन्नं त्रुटितम् । ओलन्थो विदारितः।
ओरुंज 'नास्ति' इति भणितगर्भा ओहत्तो अवनतः ।
क्रीडा । यथा
अन्नाओडड्ढो दइओ तुह ओहत्तो वि णवणहओलत्थो । ओरंज मुक्कलिओ मा मह ओसन्नणेहिया होसु ॥१२॥(१५६) विहलम्मि ओहुडं, ओहुरं च खिन्नम्मि, ओवरो णियरे । ओसुद्धं विणिवडियम्मि, ओझरी अंतआवरणे ॥१५७॥ १ हरिणां मु. । २ च मुणि पा. । ३ °ला वे हुँ' पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org