________________
ओचुल्ल ]
पढमो वग्गो
arगालो ओआलो वहोलए, ओत्थओ अ अवसन्ने । afari उसिए, रफे ओणिव्वों, णीविया ओढी | १५१ ॥
ओग्गालो तथा ओआलो अल्पं स्रोतः ।
ओत्थओ अवसन्नः ।
“ओत्थयं पिहितम्” [ ] इत्यन्ये । ओक्कियं उषितम् । “वान्तम्" []
इत्यन्ये ।
यथा
बाहओग्गालघणओयालपूरिअओणिव्वणिग्गयाहिभया । गलिओड्ढी तुह रिउवहू वणे ओत्थअओक्किया लुढइ ॥ ११६ ॥ (१५१) ओसाओ पहररुजा, ओच्छत्तं दंतधावणए ।
ओसीसं अववत्ते, ओट्टो मेहवारिसे अम्मि ॥ १५२ ॥
ओसाओ प्रहारपीडा |
ओच्छत्तं दन्तधावनम् ।
ओको ओहो ओलिप्पं हासः । ओलंकी छन्नरमणम्-नंष्ट्वा यत्र शिशवः क्रीडन्ति ।
"चक्षुः स्थगनक्रीडा" [ ] इति केचित्
ओणिव्वो बल्मीकः - पिपीलिकोत्खातो मृद्राशिरित्यर्थः ।
ओड्ढी परिधानैकदेशः ।
यथा
ओ ! ओच्छत्तमिसेणं पहिओ ओसीसिऊण जंतो वि । णवमयणसरओसाओ मोडइ ओवैहफुल्लणीवलयं ॥ ११७|| ( १५२ ) ओहंक- ओह ओलिप्पा हासे, छन्नरमणं ओलंकी । ओलिभा उद्देही, ओचुल्लं चुल्लिएगदेसम्मि ॥१५३॥
ओलिभ उपदेहिका ।
ओचुल्लं चुल्ल्येकदेशः ।
―
[ ५९
ओसीसं अपवृत्तम् ।
ओट्टो मेघजलसेकः ।
यथा
ओहंकिरि ! ओह चय ओलुकिं च सारवेसु घरं । ओचुल्ले ओलिभं द
Jain Education International
ओलिप्पिही तुह णणन्दा ॥११८॥ (१५३)
१ वट्ठी पा । २ वट्ठी प पा । ३ 'वट्ठी तु पा. ४ वट्टी मे पा. "
For Private & Personal Use Only
www.jainelibrary.org