________________
देसीसहसंगहे
[ ओलीएलविलो धणिय-उसहा, अधम्म-रोर-प्पिएसु एक्कमुहो। एलविलो आढयः वृषभश्च । | एक्कमुहो निर्धर्मः दरिद्रः प्रियश्चेति
त्र्यर्थः ।
... अथ ओकारादयः-ऐकारस्य प्राकृते प्रयोगाभावात्ओली कुलपरिवाडी, ओझं अचोक्खम्मि, विमलणे ओप्पा ॥१४८॥ भोली कुलपरिपाटी।
ओझं अचोक्षम् । पङ्क्तिवाचकस्तु 'आलो'शब्दभवः ।। ओप्पा शाणादिना मण्यादेर्मार्जनम् यथा--- णिवमउडओप्पियपयणह ! कित्ती तुज्झ धवलेइ ओझं पि। ससिकुलभवाण अहवा ओलिसहाओ अयं कुमरवाल ! ॥११३(१४८) ओअं वत्ता, ओरं रुचिरे, करिबंधखायं ओवं च । ओसार-ओसक्का गोवाड-ओसरिया, हिमम्मि ओग्गीओ ॥१४९॥ ओझं वार्ता ।
ओसारो गोवाटः। ओरं चारु ।
ओसक्को अपसृतः । ओवं गजादेबन्धनार्थं खातम् । ओग्गीओ नीहारः। यथा-- चइआऽऽजिओवओअं रिउणो ओग्गीअओरजस ! तुज्झ । भीआ ओसारेसुं वसंति समराउ ओसक्का ॥११४॥ (१४९) केसविवरणे ओच्छियं, ओंडलं अवि केसगुंफम्मि । ओसिअं अबले, ओणीवी णिव्वे, ओत्थरो वि उच्छाहे ॥१५०॥ ओच्छियं केशविवरणम् ।
ओसिओ अबलः । ओंडलं केशगुम्फो धम्मिल्लप्रायः । ओणोवी नीत्रम् ।
ओत्थरो उत्साहः । यथाअणोत्थरओसियाणं जरउंडअओणोविसंगजडिलेसु । तुज्झ रिऊणं रण्णे कहं ओच्छियं ओंडलं च केसेसु ? ॥११५(१५०)
१ उद्धवोणी पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org