________________
एराणी ] पढमो वग्गो
[ ५७ एकेकमं अन्योन्यम् ।
एमिणिया यस्याः स्त्रियाः सूत्रेण एक्कनडो कथकः ।
शरीरप्रमाणं गृहीत्वा दिक्षु प्रक्षिप्यतेकस्मिंश्चिद् देशे आचारविशेषे --सा
एवमुच्यते । यथा
एमिणियाए तीए रूवं दळूण कामसरविद्धा । - एक्केकमं कहंता तरुणा जायंति एक्कनडा ॥११०॥ अत्र
एकवई-रथ्या-इति 'एकपदो' शब्दभवत्वान्नोक्तम् ॥ (१४५) एक्कघरिल्लो दिअरे, सहोसिए एक्कसाहिल्लो ।
सा एक्कसिंबली जा सिंबलिपुप्फेहिं नवहलिआ ॥१४६॥ एक्कघरिल्लो देवरः ।
एक्कसाहिल्लो एकस्थानवासी । | एकमिवली शाल्मलीपुष्पैनवफलिका ।
एक्परिल्ल ! ण लज्जसि किं एक्कसाहिल्लमाणुसाणं पि । जं एक्कसिंबलिमिसा पुणो पुणो णियसि मालारिं ॥१११॥(१४६)
एक्कल्लपुडिंगं विरलंबुकणे, एणुवासिओ भेके । एक्कल्लपुडिंगं 'विरलबिन्दुवर्षः । | एणुवासिओ भेकः ।
यथा -
सुंदर ! गोरंगोए गोरी अज्जेय तीइ सुपसन्ना। एक्कल्लपुडिंगहुअएणुवासिए आगओ सि जं काले ॥११२॥ अत्र-'एक्कसरिय' शब्दः शीवार्थे निपातेष्वस्माभिरुक्त इति नोक्तः ॥
अथ अनेकार्थाः [एकारादयः]एराणी इंदाणी पुरंधिया तव्वयस्था य ॥१४७॥ एराणी इन्द्राणी तव्रतस्था च स्त्री-इति द्वयर्था ॥ (१४७)
१ विरलविरलबि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org