________________
६६
ओलइय-ओलइय- अवलगित - अव + लग्+इत । लगे सः ।
गा० १६३ - ओलुंगअ - ओलंपअ - उपरोध्यक । उप+रोप्य+क । उप+रुप्+य । रुप् विमोहने ।
उपरोध्यक-उपरोप्य+क-उप + रु - रुप्+य | रुह् जन्मनि । उपरोप्यते हस्तो यत्र-यां हाथ शेषी शाय-भूी शाय-ते तवेथे।.
ओहीरिअ - ओहीरिअ - उपधीरित । उप+धी र्+इत | धीरे नाम उपरथी धीर धातु.
उप+धार्+इत । “स्वराणां स्वराः' धार् घोर्-८|४| ३२९ ॥ उप + ही र् + इत-- ८।४।२५० तथा 'धातवोऽर्थान्तरेऽपि ८|४|२५९ | हृ हरणे । ओल्लरिअ - ओल्लरिअ - ओल्ललिअ - ओल्लरिअ । ल ने मेव । २वा भाटे भुखो, ८|२|९७| उप+लल्+इत । लल् विलासे ।
ओसाणिहाण - ओसाणिहाण - उपसंनिधान । उप+सं+नि+धा+अन । घा धारणे च | पृष
जोषाऽऽनिधान "जोषं सुखे स्तुतौ” - हैम अने० जुष+आ, जुष् प्रीति सेवनयोः ।
गा० १६४ - ओसा - ओसा - अवश्याय । "अवश्यायो हिमे”– भ અને 242420, 241640 (240 | 37a31aà 4/?|&8|| 379+301+37 | 30 mål | ओलुग्ग-ओलुग्ग-उपलग्न । उप+लग्+न । लग् संगे । ओआली- ओआली - उपावली । उप+आवली । ओलुट्ट-ओलुट्ट-अवलोक्य | अव+लुद्+य | लुट् विलोटने ।
गा० १६५ - ओअल्ल - ओअल्ल - अववल्य । वलय । वलू संवरणे । अवकल्य-ओअल्ल--कल+य 1 कल शब्दे संख्याने च ।
ओरत्त - ओरक्त-उपरक्त, अपरक्त । उप+र+त । रज् रागे । अपरक्त । अप+र+त । रज रागे ।
Jain Education International
गा० १६६ - ओहट्ट - ओहट्ट - अपसृत | अप+सृ+त । सृ गतौ । ओहट्ट - अपहृत | अपहृत । हृ हरणे ।
ओआअ आआअ - अपयात | अव+या+त । या गतौ ।
अवखात - ओहाय-ओआअ । अव +खन् +त । खन् अवदारणे | उपयात-ओआय । उप+या+त । या गतौ ।
आगत-आअ । उप+आअ - ओआअ
अव+आअ-ओआ | ८|११२६८।
For Private & Personal Use Only
www.jainelibrary.org