________________
१७
अपवाअ-ओआअ । “अपवादो निर्देशे"-भसने० । अप+व+अ । वद् व्यक्तायां वाचि । गा० १६७-ओहार-ओहार-अवहार । जलमलम् अवहरति इति । “ग्राहः अवहारः"
४ सय विशेष.- 249२० । “उहारो देश्यां संस्कृतेऽपि"-ममि० यि० । "अवहारः स्मृतः चौरे द्यूत-युद्धादिविश्रमे निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि"भलिगा० । म भने ।
ओविय-ओविय-उर्वित-उन्विअ-ओविय । उ+इत । उर्व हिंसायाम् । गा० १६८-ओहित्थ-ओहित्थ-अवहित-ओहित-ओहित्थ । अव+धा+इत ।
ओहित्थ-अपहित-ओहित-ओहित्थ | धा धारण-पोषणयोः । अवहित्थ-ओहित्थ-मांतरियामत वियार. "अवहित्था"-अभ२०। "अवहिःस्थितत्वम् अवहित्यम् इ.ते एके"-सभ२० "न बहिःस्थं चित्तम् यस्यां सा 'अवहित्था' पृषोदरादित्वात् साधुः"-अलि० यि० । ओहंस-ओहंस-अवघर्ष । अव+घृष्+अ । घृष् संघर्षे ।।
ओसव्विअ-ओसव्विअ-अपसव्यित । अप+सव्य्+इत । गा० १६९-ओहारस-ओहरिस-अवघर्ष । अव+घृष्+अ । घृष् संघर्षे ।
__ ओत्थरिअ-ओत्थरिअ-अवस्तरित । अवस्तर+इत । गा० १७०-ओसाअंत-ओसाअंत-अवसादयन् । अव+सद्-साद्+अन् । सद्
विशरण-गति-अवसादनेषु । ओघसर-ओघसर-ओघसर । सरति इति सरः, ओघस्य सरः ओघसरः ।
ओघसिर । सृ+अ । गा० १७१-ओसरिअ-ओसरिअ-अपसृत । अप+स्तृ+त । स गतौ ।
ओदंपिय-ओईपिय-अवडम्पित । अव डम्पू+इत । डम्प संघाते ।
अवडम्बित । अब+डम्ब+इत । डम्ब् क्षेपे ।
ओरंपिय-ओरंपिय-अवरम्फित । अव+रम्फ+इत । रम्फ् गतौ गा० १७२-ओअग्गिय-ओअग्गिय-अपवल्गित । अप+वल्ग्+इत । वल्ग गतौ । ओलेहड-ओलेहड-अवलेहड । अव+लेह+ड । 'ड' स्वा४ि . अव+लिह+
अ । लिहू आस्वादने ।।
उपलेह+ड । उप+लिह+अ । लिह आस्वादने । . गा० १७३-ओबसेर-ओबसेर-उपस्वैर । उप+स्व+ई+अ । ईर् गति-कम्पनयोः।
आल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org