________________
૬૮
उपस्मेर | उप + स्मि+र | स्मि ईषद् हसने । ओहसिय- ओहसिय- अवहसित । अव + हस्+इत । हस् हसने । अपहसित । अप +हस्+इत । हस् हसने । ओसिक्खिय-ओसिक्खिय- अपशिक्षित | अप + शिक्ष+इत । शिक्षि
विद्योपादाने ।
अवशिक्षित । अव + शिक्ष+इत । शिक्षि विद्योपादाने ।
मा० १७४ - ओहरण - ओहरण - अपहरण अप ++अण । हृ हरणे | अवहरण - अव + हृ+अण । हृ हरणे |
પ્રથમ વર્ગ પૂરા થયે.
જે વગ
गा० १७५–कत्ता–कत्ता - कत्था । क्रीडार्थं या श्लाध्यते सा कत्ता ( पृषे 1० ) कत्थू + आ । कत्थ् श्लाघायस् । कत्रा । कत्र्यते या सा कत्रा ( पृष1० ) । कच्+आ । कच् शैथिल्ये ।
कंदी - कंदी - कन्दी | कन्दः यस्य अस्ति कन्दिन् । कन्द+इन् । कन्द्+अ । कन्द् रोदन - आह्वानयोः । " कन्द्यते अन्विष्यते कन्दः मूलविशेषः " - अमर० । अलि भि० ।
कंतु-कंतु-कन्तु । कम्+तु । ( ० ७७३ ) । कम् कान्तौ कान्तिः इच्छा । कंची - कंची - काञ्ची | कच् + इ ( ७९ ० ११८ ) । कच् दीप्तौ । अथवा चबन्धने ।
गा० १७६–कल्ला- कल्ला - कल्या | कलयति जनं क्षिपति या सा कल्या | कल+ य+आ । कल् क्षेपे । “कल्या कादम्बिनी " - अभ२० । कदम्बं यस्याः अस्ति' सा कादम्बिनी । कल्यपाल - साल - भद्य वेथनार.
कवि - कविस - कपिश । “ कपिशम् एव कापिशम्” - अलि० शि० । कापिशायन- अपिशा नगरीमां थयेस. ६ | ३ | १४ |
कलि-कलि-कलि । कल +३ (७५० १०७) । कल शब्द संख्यानयोः ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org