________________
१९
कल्लोल-कल्लोल-कल्लोल । "कल्लोल: अरौ"-अने० । कल+ओल
(उ० ६४५) । कल् शब्द-संख्यानयोः । कच्च-कच्च-कृत्य । कृ+त्य । कृ करणे । कोडुंब-कोडुब-कौटुम्ब । कुटुम्बस्य इदं कौटुम्बम् । कुटुम्ब+अ । कुट्-उम्ब ।
कुट् कौटिल्ये । (S० २६) कस्स-कस्स-काश्य । कश्यते इति काश्यम्-जेने दीधे 'यय' श६
थाय ते. कश+य । कश शब्दे । कच्छर-कच्छर-कच्चर । कश्मल “मलिनं कच्चरं"-4मि० यि० । म
अने० । कुत्सितं चरति कच्चरम्-अभ२० । क+च+अ । चर गति" भक्षणयोः “कचारः अपनेयः तृण-वुस-पांशुविकारः" (४०५)
चर गति-भक्षणयोः ।। गा० १७७-कवय-कवय-कवक “कवक छत्रिका"-4म२० । (७० 33) कु+
अक । कु शब्दे । कलंबु-कलंबु-कलम्बु । "कलम्बू” तथा “केलम्बू”-पाठा० भ नि०)।
के जले लम्बते कलम्बू:-क+लम्बू+उ । (९. १) लम्ब् अवस्त्रंसने ।
(-पृष।०) कमिअ-कमिअ-क्रमित । क्रम्-कम्+इअकमिअ । क्रमित-क्रमः संजातः
अस्मिन् क्रमितः । क्रम+इत । क्रम+अ । क्रम् पादविक्षेपे । करोडी-करोडी-करोटी।
करटी-षो० गा० १७८-कयल कयल-कचल । के जलं चलति विलसति भ्रियते वा यस्मिन
तत् कचलम् । क+चल+अ | चल गतो, विलसने, भृतौ माध० । कंदल-कंदल-कन्दल । "कन्दलं कपाले"-म अने । कट्टारी-कट्टारी-कर्तरी । “कृपाणी कर्तरी कल्पनी"-मभ२० समि० वि०।
कर्त्यते अनया” कृत् छेदने । कृत्+अरि-(SUI१६८)। कसर-कसर-कसर । कु कुत्सितं सरति-गच्छति । क+सर-कसर । सृ गतौ । कंटाली-कंटाली-कण्टाली । “कण्टाली दुःस्पर्शा"-मनि० शे० । “कण्टै:
कण्टकैः अलति-दीप्यते कण्टाली"-उमनि० शे० ।
गा० १७९-कउह-कउह-ककुभ । कक्+उभ (G० 33४)। कक् लौल्ये ।
कणई-कणई-कणीचि । “कणीचिः पुष्पितलता-गुञ्जयोः"-लेम अने० । कण+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org