________________
७५
गा० १९०-करअरी-करअरी-करकरी । “करकरः"-(St० १४) कृ+अ। कृ
करणे । ७२३२ मेटले सुवाणु नही... कडंतर-कडंतर-कटान्तर । कट+अन्तर-2-साडी-सवानी 4215 मने ____भाई साधन नु सुप कोरे. कच्छुरिअ-कच्छुरिअ-कुच्छुरित (-पृष।०) । कु+छुर्+इत । छुर् छेदने । कणोवअ-कणोवअ-कवोष्णोदक-कवोण्होवअ-कण्होवअ-कणोवअ । कवोष्णो
दक-कण+उष्ण+उदक-उवअ, कण+उवअ-कणोवअ । ('उष्ण' शब्दस्य लोपः (पृष।०) कु-कव-३।२।१३७।
गा० १९१-कज्जउड-कज्जउड-कार्यकूट । कार्य कूटम्-2 आय टूट-मोट
डेय ते आयट.. कंटउच्ची-कंटउच्ची-कण्टोच्चिअ-कण्टोच्चिता । कण्ट+उच्चिआ-कंटोची
कण्टैः-कण्टकैः उच्चिता-कण्टोच्चिता । कण्ट+उत्+चिन्ता । चि चयने । कडिखभ-कडिखंभ-कटीस्तम्भ-टीने-ॐने भावी हेना२ १३५ साथ.
स्तम्भ-खंभ-८।२।८। करइल्ली-करइल्ली-करालिक । 'करालिक'-वृक्ष वाय: ५६ छ, रेलया- न वृक्ष लेय ते '१२॥लि- रे वृक्ष मयान साणे छे.
"करालिको वृक्षः” अनि यि० ।
गा० १९२-कल्लविय-कल्लविय-क्लेदकित-क्लेद+क-क्लेदकः संजातः यस्य क्लेद
कित । क्लेदक+इत । किलेअइअ-कल्लविअ (-पृषो०) । क्लिद् आर्दीभावे । ગુ. ભાષા-કાલાવેલું, કાલવવું-ઘી વગેરેમાં કાલવેલું ઔષધ અથવા આંજણ. कराइणी-कराइणी-करादानी । करैः आदीयते या सा करादानी-करायाणी
कराइणो (-ष।०)
करभादिनी-करभैः उष्ट्रैः अद्यते या सा-करभादिनी । करभादिनी-करहादिणी-कराइणी (-पृषो०) करभ+अद्+इनो । अद् भक्षणे ।-82 ने पाय के ते. करयंदी-करयंदी-करचन्दी । करेषु चन्द्यते शोभते सा-करचन्दी । कर+
चन्द्+ई । चन्द् दीप्ति-आलादयोः । कंठकुंची-कंठकुंची-कण्ठकुची । कण्ठे-वस्त्रादीनाम् कण्ठे या कुञ्चति
कुटिलीभवति सा कण्ठकुञ्ची । कण्ठ+कुञ्च+ई । कुञ्च् कौटिल्यअल्पीभावयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org