________________
गा० १९३-कखडंगी-कक्खडंगी-कक्खटाङ्गी । कक्खट+अङ्ग+ई । कक्खति
इति कक्खटम् । कक्खटम् अङ्गं यस्याः सा कक्खटाङ्गी-बसता समवाणी. कक्ख्+अट (७० १४२) काख हसने ।
कटाक्षाङ्गी-कडक्खंगी । कटाक्ष+अङ्ग+ई । क्ख अने डनी व्यत्यय । कडतला-कडतला-कटतला।। समिधान थि० शमां अष्टताला,
करतला चतुस्ताला पोरे शहोने विशेष प्रारना मायुधना वाय: सा छे तम कटतला अथवा करतला श६ ५ ७ गतना विशेष मायुधना सूय खे।य. भाषामा “तास' श६ सालय छे. करतला-कडतला ।
खरतरा-सत्यत तीक्षण कण्णच्छुरी-कण्णच्छुरी-कर्णच्छुरी । कर्ण+छुरी-जानने ७री पी. कुड्डगिलोइया-कुड्डगिलोइया-कुड्यगुडूचेका-कुड्य+गुडूचिका । म गणे!
ઝાડ ઉપર ચડે છે તેમ ગરોળી ભીંત ઉપર ચડે છે તેથી તેને ભીંતની ગળો’ એ નામ મળેલ છે. ૮૧૧૦૭ તથા ૮૧૧૨૪ गडूचिका-गलोईआ । गणी भाटे 'कुड्यमत्स्य' श६ अमि० यि०
छे. कुड्यमत्स्य-भी तनु भाछ । गा० १९४-कगोढिआ-कण्णोड्ढिया-कर्णावस्थगिका कण्णोड्ढइआ-कण्णो. ड्ढिआ-जानने ढजनारी-कर्ण+अव+स्थगिका । स्थगे संवरणे ।
कर्णावढोकिका (-कण्णोढोइआ-कण्णोड्ढिआ-कर्ण+अव+ढोकिका । ढोक गतौ)-पान ढायो माढा. कंठमल्ल-कंठमल्ल-कटमल्ल । कटं शवं मल्लते धारयति-कटमल्लम्-कंठमल्ल
-पृषो. "कटः शवे"-डैम अने० । षो.
कण्ठमाल्य-शवाहिनीमा भु। ५२ है मुहानी आसपास माणासा भूवामा यावे मे सूयन 'कण्ठमाल्य' मा ४ाय छे. 38-318 अथवा पासे-अासपास. मादय-भा. कप्परिय-कप्परिय-कल्पित (-कप्पिय-कप्परिय)-पृष। “कर्तने कल्पन
वर्धने छेदश्च” – तन, ५६५न, १५ अने छेद २ यारे शो '१५५॥' 24 ना सूयः छ. अलि थि० कृप्+इत । कृप् सामर्थ्य दौर्बल्ये च । कृपाणी, कृपाणिका-कृपाण तथा कल्पनी में मया शो
पवाना-ध्याना- मां प्रसि६ छे. कंडतरिअ-कतारअ-कृतान्तरित- गुहु रेसु. कृत+अन्तरित ।
अन्तरित-नुहुगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org