________________
७७
कर्डभुअ-कडंभुअ-कृतभुज - कडभुअ- कर्डभुअ-पृ०
वासगुने भुन्नयेो કરેલ છે-તેના કાંઠા ઉપર કે પાસે એટલે બન્ને આનુ પકડવાનાં अनना खारवाणां साधना मनावेसां होय ते वासाने 'कृतभुज' કહી શકાય.
गा० १९५ - क गइल्ल - कगइल्ल - कंगइल्ल | कण+इल्ल | कणः शब्दः यस्य अस्ति अथवा 'कण' इतिरूपः शब्दः यस्य अस्ति कणइल्ल । कणनं कणः । कण् शब्दे । कीर - कीर-कीर । कायति इति कीरः - २०६ ४२ ते. का + ईर - ( ७५० ४१८) का शब्दे ।
'की' इति शब्दम् ईरयति इति वा की भेवे। शह रे ते. ईर+अ । की+र-कीर । ईर क्षेपे । कीरः शुकः समर० सलिधान० कुंत - कुंत - कुन्त । कौति इति कुन्तः - २०६२ ते. कु+उन्त । कु शब्दे | कुम् इति शब्दं तनोति - विस्तारयति इति वा । कुम्+तन्+अ । तन
विस्तारे | कइउल्ल—कइउल्ल—–कतिउल्ल । कति + उल्ल સ્વાથિક પ્રત્યય છે.
कइउल्ल - ट ३. 'उल्ल'
कीलय - कइइल्ल - कतिइल्ल । कति + इल्लअ = कइइल्लअ-कील्लय- कीलयडेट. 'इल्लअ' स्वार्थि प्रत्यय. कण्णेड्ढिय - कण्णेड्ढिय - कृष्णर्धिका । कण्ण + इड्ढिय - कण्णेडिढय-कृष्णा कृष्णवर्णा ऋद्धिः शोभा यस्याः सा कृष्णधिका-नी उपर अा रंगनी शोला छे ते.
काहेणु काहेणु - कृष्णला । " गुञ्ज - कृष्णला " - अम२० लि० शि० भ નિ શેષ
काइणी - काइणी - काकादनी । काकैः अद्यते - काकादनी ने गायो माय ते. " काकनिन्दिका काकनखी काकादनी" - डैम नि० शेष.
गा० १९६ - कडइअ - कडइअ - कुटकृत । कुटः कृतः येन स कुटकृतः । " कुट: कोटे शिलाकुट्टे घटे गेहे " - अने० सं० कुटकृत कडकिय- कडइय । कट, कुटी, कुट्टिम, कुटीर थे मधा शब्द 'घर' अर्थते सूयवे छे. જેણે ધર કરેલ છે.
कुटकृत -
कुटचित - कुटः चितः येन स कुटचितः - ५२ यछे कुटचितकुडचिअ - कडइअ ।
कटकिक-कटकिन्+क= कटकिक - कडइअ । कटक - राज्धानी अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org