________________
७८
नगरी. “कटकः राजधान्याम्" भने मेरो राज्धानी रेस छेબાંધેલ છે તે અથવા નગરી વસાવેલ છે તે.
कग्घायल - कग्घायल - करघातल- करस्य घातः प्रहारः, तं लाति - करघातलकग्घायल - पृष० मेनी मनावटमां हाथ वडे मसणवा वगेरेनी दिया म्वानी ४३२ होय ते. कर+घात+ल | ला+अ । ला आदाने । करघायल-करघायल - करघातल । कर+घात+ल | या शब्द भाटे संस्कृत ६ किलाट अथवा किलाटिका छे तथा कूर्चिका छे. 'अमरोश'भां भात्र कूर्चिका शह भने छे. समिधान थि० अशमां किलाटी भने कूचिका हो या छे. अभ२० - वृत्तियां- कुचति, कुचिका, कुचीका खाने किलाटिका शो छे. लि० शि० वृत्तिमा कचति ने कचिका એ બે જ શબ્દો છે. આ, દૂધની કે ઘડીની બનાવટ છે. અને તે દૂધના કુચા-ફેદા-માંથી કે દહીના પ્રવાહીમાંથી થાય છે એમ કેાશअरे। 5 छे. “उभे क्षीरविकृतिः " अलि भि० कण्णोढत्ति-कण्णोढत्ति-कर्णारब्धिका - कर्णो आरब्धौ यरयाः सा कर्णारब्धिका । आतमां आरब्ध ने पहले 'आदत्त' प्रयोग थाय छे. ८।२।१३८. कण्ण+आढत्तिआ-कृण्णादत्तिआ-कण्णोढत्तिआ - कण्णोदत्ति- पृष०
कण्णोच्छडिया-गोच्छडिया - कर्णाच्छ्रितिका । कर्णौ उच्छ्रितौ यस्याः साजेना अन या थयेला ते कर्णोच्छ्रितिका- कण्णोच्छडिया - पृषे॥०
गा० १९७ - कण्णाआस - कण्णाआस-कर्णाकाश-कर्णौ
आकाशते - प्रकाशते - स अनाने प्राशित २:२. कर्ण + आ + काश् + अ । काशू दीप्तौ । कण्णबाल-कबाल - कर्णवाल | कर्णौ वालयति - कर्णवाल :- पृषो० - अनने ढांडीने रहेनार. कर्ण+चल+अ । वल संवरणे । कण-कण - कर्णाइन्धन | कर्णौ इन्धयति - कर्णाइन्धन - पृषे 10 ८|१|४| कर्ण +इन्धन । इन्ध्+अन । इन्धू दीतौ । कस सिअ - सिअ - कृष्णसित - कृष्णश्चासौ सितश्च कृष्णसित:-कृष्ण कसण - ८।२।११० - अणे घोणे. 'बलभद्र' वाय 'सितासित' शह अभि० यिन्मां छे. तेनी व्युत्पत्ति सतावतां भणावेस े “सितः सिताङ्गत्वात् असितः नीलाम्बरत्वात् ” अलि ०ि वृत्ती । शरीरे गौर छे भाटे सित खते डां नीलां छे भाटे असित ।
Jain Education International
गा० १९८ - उदगार-कंठ होणार- कण्ठदीनार । कण्ठे दीनार इव दीनार :-- उपर हीनार वु आयु
कण्ठदीनारः-वाउना
1-777
For Private & Personal Use Only
www.jainelibrary.org