________________
७४
कंवर-कंवर-कंवर । कम् प्रकाशं सुखं वा येन वृणोति स्वीकरोति जनः तद्
विज्ञानम्-कंवरम्-(पृषो०) कोत्थर-कोत्थर-कोत्तर । यस्य केन प्रकाशेन सुखेन या दुःखस्य पारः ___ उत्तीर्यते तद् विज्ञानम् कोत्तारम् । क+उत्तर । क+उत्+त+अ । तृ
प्लवन-तरणयोः । कहेड-कुहेड-कुहेट । कुह्यते विस्मापयति इति कुहेटः । कुह्+एट । कुह्
विस्मापने । गा० १८८-करिया-करिया-करका-करिका । “करकः कमण्डलौ” म अने०
"वार्धान्यां तु करकः”–पलि० थि० "करकः जलभाजनं कमण्डलुश्च" (उ० २७) कृ+अ+क । कृ विक्षेपे । कोत्तलंका-कोत्तलंका-कोत्तलङ्का । कु कुत्सितम् , उट्टलति यया सा कूट्टलिका
कोत्तलका-(पृषो०) कु+उत्+टल+अ+क । टल् वैकल्ये-वैश्य-विसा;
અસ્વસ્થપણું અસ્વસ્થતા. कण्णास-कण्णास-किनाश। किम् कुत्सितो नाश:-किनाश-किन्नास-कण्णास
(थे।०) किम्+न+अ । नशू अदर्शने । ककस-कक्कस-कर्कश । कक्कसार-कक्कसार-कल्कसार-कल्क+सार । कल्कस्य सारः कल्कसारः ।
___ 'कल्कः पिष्टपिण्डः” (७.० २१) गा० १८९-कंठिय-कंठिय-कण्ठिक। "कण्ठो ध्वनौ संनिधाने''-उभ अने० कण्ठे
सन्निधाने तिष्ठति कण्ठिकः । कडइल्ल-कडइल्ल-कटकिल्ल (-कटक+इल्ल-मत्वर्थीय-कटकिल्ल) कटकं
द्वारकटकं यस्य अस्ति कटकिल्ल । कडअल्ल-कडअल्ल-कटकल । कटकं द्वारकटकं लाति गृह्णाति कटकल-कड
__ अल्ल-पृषी . कडअल्ली कडअल्ली-कृतकली । कलः मधुरध्वनिः, कृतः कल: कृतकलः ।
कृतकलः यस्य अस्ति-कृत-कलिन्-कृतकली-कडकली-कडअल्ली-(पृष।०)
જેને મધુર ધ્વનિ છે તે કંઠ. कदमिअ-कदमिअ-कर्दमिक । कर्दमे तिष्ठति यः सः कर्दमिक:-कर्दम+इक ।
___ "रजस्वलः महिषः” अनि यि करमरि-करमरि-करमरि । कलमेन चौरेण राता गृहीता । कलम+रा+इ ।
कलमरि । र-लयोः ऐक्यात् करमरिः । रा आदाने । “कलमः चौरः" . भलिगा० ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org