________________
७३
कक्खड-कक्खड–कक्खट - खक्खट । कक्ख् + अट (३९ ० १४२) अम२० અભિ॰ ચિં
कलिंज - कलिंज-कलिञ्च । कल+इञ्च । कल शब्द - संख्यानयो: “कलिञ्चः उपशाखावयवः” ( उ० १२३ )
किलिंच-किलिंच-किलिञ्च । किल + इञ्च । किल क्षेपणे । ( ९० १२3) किलिञ्ज:-किल्यते किलिञ्ज :- वीरणतृणादिमयम् । सम१० लि० शि० ( ||० १३४ ) किल क्षेपे ।
भनि००
कच्छुरी-कच्छुरी-कच्छुरी । कच्छूः अस्ति अस्याः - ७ । २ । ३९ । “कच्छू पामानं राति - कच्छूरा" - अभ२० अमि० थि० कच्छू+रा+अ । रा आदाने ।
गा० १८६ - कस्सय - कस्सय - काश्यक । काश्यते दीप्यते दाता येन तत् काश्यम् । काश्यम् एव काश्यकम् । काश्य+क । काश+य । काश दीप्तौ । कश्यक - कश्य+क । कश्यं मद्यम् एतदपि प्राभृतरूपं दीयते ।
कोसलिय—कोस लिय- कौशलिक । "कौशलिकं ढौकनं च” - २अभ२० क्षी२० ।
कुशलं प्रयोजनम् अस्य - कौशलिकम् - लि० २० ।
-24
कराली- कराली- कराली- बैभ नि० शे०
अलि भि० ।
०
कंकेल्ली - कंकेल्ली - कङ्केल्लि । कम् उदकं केलति - गच्छति - कल्लि : ( पृषेा० ) हैम नि० शे० । “यद् अमरशेषः - स्त्रियां तु अशोके कङ्केल्लिः”અભિ॰ ચિ॰ |
। (उ० ४७५) । अम२०
कलवु-कलवु-कलाबु । कम् लम्बते कलाम्बुः क+लम्ब् + उ । ( पृषो०) लम्बू
अवस्रंस |
कलाबू - कुत्सिता अलाबू: - कलाबू : ( पृषेो० ) ।
कुउआ - कुउआ - कुतुजा । कौ तोजति - कुतुजा । कु+तुज +अ । तुज् हिंसायाम् ।
गा० १८७ - कडप्पं-कूडप्प - कटप्र । - अभ२० क्षी२० । कदम्ब ] - अमर० लि० शि० ગુજરાતી–કડપલા અથવા ખડકલા.
कलाप |
कइयंक-कइयंक- कचिताङ्क । कचाः सन्ति यस्मिन् कचितः कचितः अङ्कोलक्षणम् यस्य -- कचिताङ्कः - कच+इत+अङ्कः ।
कइयंकसइ-कइयं कसइ - कचिताङ्कसहित । कचिताः सहितः कचिताङ्क सहित:मां वाज-शी-पडेला छे ते.
Jain Education International
कुक्कुरुड-कुक्कुरुड-कोत्करक - क + उत्कर+क । कुत्सितः उत्करः समूहः-कोत्करः । कोत्कर+क=कोत्करक | 'ड' ने 'क' मन्ने स्वार्थि छे.
For Private & Personal Use Only
www.jainelibrary.org