________________
૭૨
कल्होड-कल्होड-गल्होट । गल्ह+ओट (G|० १११) गल्ह कुत्सने । कंडूर-कंडूर-कण्डूर । कण्डयति खण्डयति मत्स्यान् कण्डूरः । कण्ड्+ऊर ।
कण्ड खण्डने च । काउल्ल-काउल्ल-कायाई-काओल्लु काउल्ल । कायेन आर्द्रः काय+आर्द्र । आर्द्र
ओल्ल तया उल्ल-८।१।८२।
काकुल । ककते मत्स्येषु लौल्यं प्राप्नोति काकुलः । कक्+उल (७० ४८७) कक् लौल्ये ।
कायुल-कायेन जले अलति शोभते कायालुः । काय+अल+उ । अल् भूषणे । पृषो० गा० १८४-कडार-कडार-कडार । कडू+आर (G||० ४०५)। कड् मदे ।
कराल “करालम् उच्चम्” (SI. ४७५) । कृ+आल । कृ करणे । करिल्ल-करिल्ल-करीर । “करीरः वंशाकुर-वृक्षविशेषयोः"-म अने० ।
(GI.० ४१८) । कृ+ईर । कृ विक्षेपे । कव्वाड-कव्वाड-कटि-“कर्व निष्पत्तिक्षेत्रम्" ([1० ५०५) तत्र अटति
गच्छति कष्ट: । कर्व+अद+अ । अट्र गतौ । शु० भाषामा माईहाथ' मेम प्रसिद्ध छ तेथा 'कव्वाड' ने स्थाने 'बव्वाड' अथवा
'वव्वाड' या विशेष संभावित छे. कलम-कलम-कलम । “कलमः पाटच्चरे"-डैम सने० मलि ॥० वृत्तौ ।
कड्+अम (९९० ३४७) कड् मदे । कुसुमाल-कुसुमाल-कुसुम्नाट-कुसुम्माड-कुसुमाल । कुत्सितेन सुम्नेन सुखेन
अटति कुसुम्नाट-कु+सुम्न+अट्+अ । अट् गतो । “सुम्नं सुखम्"
(S||० २६१) गा० १८५-कयार-कयार-कच्चार । कच्+आर । कच् बन्धने । “कचारः अप
नेयः 'तुष-बुस-पांशुविकारः'-(G० ४०५) कज्जव-कज्जव-कार्यव । कार्य वलते । कार्य+वल्+उ+अ । कार्यव-यन
ढी हे-य ने माडी ना-है- परिभाषा-जाने-अन्य।. कतवार-कतवार कृतवार ।
कृतं वारयति कृतवार । कृत+वार--अ । अरेसा आमने वारे-अटकावे ।
कृतं वालयति । कृत+वाल्नअ । कृतवाल -रेआभने हेम२।अरे. वल संवरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org