________________
७१
कडच्छू-कडच्छू-कटच्छु । “दर्विः दारुहस्त: सर्पफणः कटच्छुश्च"-भ
विमा० स्त्रोलिङ्गप्रकरण *लो० २५ वृत्ति पृ० ६६ । कंपड-कंपड-कम्पट । कम्पमानः अटति कम्पट:-३।२।१५५। कम्प+अट ।
कम्प् चलने | पृषी०
कार्पट । कृप् सामर्थे । कफाट-कफाट-कपाट ) । कम् मस्तकं पाटयति, पातयति वा कपाटः । क+
. कपात
पद्-पाट्+अ । पद् गतौ । क+पत्-पात्+अ । पत् गतौ। गा० १८२-कमी-कमी-क्रमगी। क्रम्यते अनया सा क्रमणी । क्रम्+अणी ।
क्रम् पादविक्षेपे । करंज-करंज-करञ्ज । कृ+अञ्ज (Al० १३१)। कृ करणे । कज्झाल-कज्झाल-कजल्ल । कस्य जलस्य जल्लो मल:--पाशीना मेस. कजल्लः ।
-पृषो । यत् लगति तद् जल्लम् । यत्+लग-देशीशब्दसंग्रहे जैनागमे च 'जल्ल' पदं मल्लवाचकं प्रसिद्धम् ।। कजल-कुत्सितं जलं कज्जलम् । क+जल 1८।२।९७।
कज्जल-कज्जलं इव कज्जलं मलिनम् । कम्हिय-कम्हिय-कुसुमिक । कुसुमेन जीवति पृषो । कुसुम+इक । कुस्+
उम (610 3५१)। कुस श्लेषे । “मालिकः पुष्पाजीवः” ममिथि०
कुष्मिक-कुष्मेण जीवति कुष्मिक । कुष्म+इक । कुष्म । “कुष्मलं कलिका" शब्दरत्ना० (९० ५०२) ।
कुस्म ५०० । कुस श्लेषे ।
कुस्मक कुस्मिक । पृष० । कुरम्+अक । कुस्म् कुस्मयने । कलंक-कलंक-करङ्क-कलङ्क । कृ+अङ्क (BAI. १३)। "नालिकेरजः
करङ्कः”-मलिक यि० । कृ विक्षेपे ।
गा० १८३-कविड-कविड-कुपीठ । को भूमेः पीठम् पश्चाद्भागः । कु+पीठ ।
कृपीट । कलिम- कलिम-कलिम । कलिभिः कलिकाभिः मीयते कलिमम् । कलि+मा+
अ । मा माने ।
कमल । ल मने मना व्यत्यय-षो. कंदोट्ट-कंदोट्ट-कन्दोत्थ । कन्दात् उत्तिष्ठति कन्दोत्थम् । कन्द+उत्थ । उत्+
स्था+अ । स्था गतिनिवृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org