________________
૨૮૨
દેશી શબ્દસંગ્રહ पच्चुरिओ-प्रत्युद्धृतः
_सामे मावा. पच्चीवणिओ-प्रत्युपनीतःઉદાહરણગાથા–
लोचनचकोरपच्छेणयंतपडिछंदचन्द्रिका कुरु । हृदयपरिलिआ अपि पच्चुद्धारं पच्चोवणीपरे दयिते ॥३९॥
જ્યારે સ્વામી, સામે આવવામાં તત્પર છે ત્યારે આંખરૂપ ચકેરને ભાતા સમાન મુખચંદ્રિકાવાળી તું હૃદયમાં લીન છે છતાં ય સામે मावानु४२.
पच्चुहियं प्रस्नुते, पडच्चरो श्यालसदृशे ।
परिहाय-परिच्छूढा क्षीण-उक्षिप्ताः, पडिक्खरो क्रूरे ॥४८७॥ पच्चुहिय -प्रस्नुत-पाने
परिहाअ—(परि+हा+त)क्षोण-दूबळो आवेलु-चू यु-चूयेलु, चूq । परिच्छूढ-परिक्षिप्त-उत्क्षिप्त पडच्चर-साळा जेवो-विदूषक वगेरे पडिक्खर-कर
पच्चुअ-बीजा देशीसंग्रहकारो ‘पश्युतियाने महले ५श्युम' (प्रत्युत) श६ मताव छ, ઉદાહરણગાથા
किं त्वं क्षुधापरिहाओ परिच्छूढकरः पडच्चर ! रटसि । अपडिक्खरपच्चुहियाइ गर्दभ्याः स्तनंधयो भव ॥३९२॥
સાળ જેવા હે ! ભૂખથી દૂબળે, હાથ ઉલાળતે તું શાને રટે છે અથવા રડે છે, અક્રૂર અને પાને આવેલ-દૂધ ટપકાવતી–એવી ગધેડીને माण-पुत्र-थाने?
क्षेत्रशये परिवासो, पट्टिओ तथा प्रवर्तितके ।
पर्याप्ते पहोइयं, अथ क्षेत्रे पल्लवाय-पोरयया ॥४८८॥ परिवास-परिवास-खेतरमा जईने रात्रे ।
पहोइय—(प्र+भू+त)पूरतु-पहोचतु-पर्याप्त सूनार-वाहु पट्टिअ-प्रवर्तित-प्रवर्तावेल -चलावेल
पोरय -क्षेत्र-खेतर -प्रचारमा आणेल
पोरयय ) पहोइय-बीजा देशीसंग्रहकारो ४ छ , “ 'पाध्य' भेटले. 'प्रभुत्व'- स्वामित्व."
पल्लवाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org