________________
चित्तदान सइयो पम्पो
. [११३ मसयम्मि चिल्लिरी, रोमसम्मि चिमिणो, कुडीए चिस्या य । चिक्खल्लो कद्दमए, मुसले चिल्लूर-चेलंपा ॥२९७॥ . चिल्लिरी मशकः ।
चिक्खल्लो कर्दमः । चिमिणो रोमशः ।
चिल्लूरं तथा चेलूपं मुसलम् । चिरया कुटी । यथा--- चिक्खल्लियचिरयाए चिल्लिरिडसिया तुह अरिणो चिमिणा । कंडन्ति सयं चिल्लूरएण चेल्पपाणितुल्लबला ॥२२९॥ __अत्र-चिंचइ 'मण्डयति' इति धात्वादेशेषूक्तः इति नोक्तः ।। (२९७) उल्ले चिलिच्चिल-चिलिच्चीला, परितोसियम्मि चित्तठिओ । चिरिहिट्टी य चिणोट्ठी, महुपडले चित्तदाऊ य ॥२९८॥ चिलिच्चिलं तथा चिलिच्चीलं आर्द्रम् । । चिरिहिट्टी गुजा । चित्तठिओ परितोषितः ।
'चिणोदी'शब्दोऽपि देश्यः पर्यायभङ्गया
तु उपात्तः । चित्तदाऊ मधुपटलम् । केचित् "तिणिसम्मि चित्तदाऊ" [ ] इति पठन्ति । तिणिसं च वृक्षविशेषम् आचक्षते । अस्माभिस्तु सारतरदेशीदर्शनेन 'तिणिस'शब्दो मधुपटलार्थों व्याख्यातः ।
तत्र युक्तायुक्तत्वे बहुदृश्वानः प्रमाणम् । यथासबरो सेयचिलिच्चिलं असुचिलिच्चीलं अरिवहुं तुज्झ । चिरिहिटिलोयणो महइ चित्तदाउं व चित्तठिअचित्तो ॥२३०॥(२९८)
१ तन्वेन ब° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org