________________
११४देसीसहसंगहे
[चिफुल्लणीचण्डातकम्मि 'चिंफुल्लणी, चिरिचिरा-चिरिचिरा धारा । चलियम्मि य चिंचइओ, णिन्नासिययम्मि चिद्दविओ ॥२९९॥ चिंफुल्लणी स्त्रीणाम?रुकवस्त्रम् । । चिंचइओ चलितः । चिरिचिरा तथा चिरिचिरा जलधारा । 'चिंचइओ मण्डितः' इति तु 'मण्डि'
धात्वादेशे सिद्धम् ।
चिद्दविओ निर्नाशितः । यथाघणजलचिरिचिराचिद्दविया पवसियवहूउ चिंचइया। णयणमुचिरिचिरा ओल्लिय'चिंफुल्लणियाउ पियहुत्तं ॥२३॥ __ अत्र-चिंचिल्लइ 'मण्डयति' इति धात्वादेशेषूक्तः इति नोक्तः ॥ (२९९) दहिए चिरिड्डिहिल्लं, चीही मुत्थासमुत्थतिणे । चीवट्टी भल्लीए, चुक्को मुट्ठीइ, चुज्ज अच्छरिए ॥३०॥ चिरिड्डिहिल्लं दधि ।
चीवट्टी भल्ली। चीही मुस्तोद्भवं तृणम् ।
चुक्को मुष्टिः । चुज्जं आश्चर्यम् । "ओत् सयोगे" [८।१।११६)
___ इति चोज्ज इत्यपि । यथासा हिंडिरे तइ चिरिड्डिहिल्लमत्त ! णवचीहिसमयम्मि । दढचुक्ककामचीवहिताडिया जं जिएइ तं चुज्जं ॥२३२॥(३००) परिसोसियम्मि चुंछो, ससिणेहे चुप्प-चोप्फुच्चा । चुल्ली सिलाइ, चुडुली उक्का, चुणिओ विधारियए ॥३०१॥ चुंछो परिशोषितः ।
चुल्ली शिला । चुप्पो तथा चोप्फुच्चो सस्नेहः । चुडुली उल्का।
चुणिओ विधारितः । १ चिफु पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org