________________
चुण्णइअ ]
तहओ वग्गो
अत्र - चुच्छं 'तुच्छम्' इति 'तुच्छ' शब्दभवत्वान्नोक्तम् ।
यथा
सुंदर ! तइ चोप्फुच्चा अचुप्पविरहग्गिचुडुलिचुंछा वि । बालधरिय व्व चुल्ली सा अच्छइ आसतंतुचुणिअअप्पा ॥२३३॥ (३०१)
चुणासी दासी, चुंचुय - चुप्पल - चुंभला य सेहरए । चुणा अ कला, छागम्मिय चुक्कड - चुलप्पा ||३०२ ||
चुणासी दासी ।
चुंचुओ तथा चुप्पलो तथा चुंभलो
शेम्वरः ।
यथा
चुण्णासी सचुण्णाआए चुप्पलचुलैप्पिदुद्धाई |
रे जडचुचुक्कड ! अप्पसु किं चुंचुअआइणा मज्झं ॥ २३४ ॥
चुप्पालओ गवाक्षः ।
चुप्पलियं नवरक्तं वस्त्रम् ।
अत्र - चुक्कड़ 'भ्रश्यति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (३०२ )
चुप्पालओ गवक्खे, वत्थे णवरत्तयम्मि चुप्पलियं । चुल्लोडओ वि जेट्टे, चुण्णप्पहयम्मि चुण्णइओ ॥ ३०३||
यथा
[ ११५
चुणा कला |
चुकडो तथा चुप्पो छागः ।
Jain Education International
चुल्लोडओ ज्येष्ठः ।
चुइओ चूर्णाहतः ।
चुण्णइओ 'रेणुविच्छुरितः' इति तु 'चूर्णित' शब्दभवः ।
चुप्पालयदारेणं णवचुप्प लिया है पिच्छपहरंती ।
ओ चुल्लोडयजाया चुण्णइया देअरेण फग्गुछणे ॥ २३५॥ (३०३)
१ चुल्लं तु पा. । २ चुक्कुड - चुलुश मु । ३ चुप्पि मु. ४ चुक्कुड अ° मु. ५ इरिच्छ पा.
For Private & Personal Use Only
www.jainelibrary.org