________________
११६] देसीसहसको
[ चुचुमालीअलसम्मि चुंचुमाली, चुचुलिपूरो व चुलुयम्मि । वलयावलि-थणसिह-वामणएमुं चूड-चूअ-चोला अ॥३०४॥ चुंचुमाली अलसः ।
चूडो वलयावली । चुंचुलिपूरो चुलुकः ।
चूओ स्तनशिखा।
चोलो वामनः । अत्र-चुलुचुलइ 'स्पन्दते' इति धात्वादेशेषूक्तमिति नोक्तम् । यथातुह जलचुंचुलिपूरो वि दुल्लहो चुंचुमालिणो चोल !। मणिचूडमंडिया चारुचूअआ कामिणीउ किं महसि ? ॥२३६॥(३०४) मालूर-तोत्त-णहसिइचोदसिया चोढ-चोत्त-चोरलिया । चोढो बिल्वः ।
चोरली श्रावणकृष्णचतुर्दशी । चोत्तं प्रतोदः । यथाचोरलिपवित्तयछणे चोढदलेहि तए हरो महिओ। मयणसरचोत्तणुन्ना जं तुमं एसा अहिसरेइ ॥२३७॥
चोप्पडइ 'म्रक्षति' इति धात्वादेशेषूक्तमितीह नोक्तम् ।
___अथ अनेकार्थाःचच्चा य हत्थबिंबे तलप्पहारे य णायव्वा ॥३०५॥
चच्चा स्थासकः प्रेसृतिहस्ताघातश्च ॥ (३०५) चंडिज्जो खल-कोवेसु, चप्फलं सेहरे असच्चे अ । कुंडल-बटुल-दोलाफलय-विसालेसु चक्कलयं ॥३०६॥
१ प्रसृतह मु. । २ °स्तापात° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org